SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ५.१-८.४] स्वयंभूच्छन्दः (पूर्वभागः)। १०७ [इक्षुमयं कोदण्डं स्वयमनङ्गः शिलीमुखाः पुष्पमयाः । तथापि खलु विध्यति मदनो निपुणमेव निरवशेषमपि जने ॥ ७.१ ॥] . गाहा[ए] पुव्वद्धे दो दो वइंति जइ चआरंसंआ इमो गाहो । उ-वि-अव-सम-उअपुवो मालागाहोव्व सेसेहिं ॥ ८ ॥ [गाथाया पूर्वार्धे द्वौ द्वौ यदि चकारांशका अयं गाथः । उद्-वि-अव-सम-उपपूर्वः मालागाथ एव शेषैः ॥ ८ ॥] गाहो सुरसेणस्स [गाथः सुरसेनस्य] पमणपडिपहअपाअवणिहसणछिप्पंतथोरसुहछेअभरिअनलिणउडा। पिज्जंत पत्थिएहिं धुत्तीअहरम्ब धुत्तेहिं ॥ ८.१॥ [पवनप्रतिप्रहतपादपनिघर्षणस्पृशत्स्थविरसुखछेदभृतनलिनपुटाः । पीयन्ते पथिकैः धूर्ता-अधर इव धूतैः ॥ ८.१॥] उग्गाहो लडहसहावस्स [उद्गाथो लटभस्वभावस्य] अद्ददचंदणुप्पंकपंकअं मुक्कचक्ककप्पूरसुरहिसंजोग्गकुंकुमालेओ। तिस ता डहइ सरीरं विसहरविसदोसदट्ठो व्व ॥ ८.२॥ [आद्राचन्दनपङ्कपङ्कजं मुक्ताचक्रकपूरसुरभिसंयोगकुङ्कुमालेपः । तस्यास्तावद्दहति शरीरं विषधरविषदोषदष्टमिव ।। ८.२ ॥] विग्गाहो इ तस्सेअ [विगाथस्तस्यैव]-- केसरिकिसोरखरणहरपहरणिद्दलिअमत्तकरिकुंभपीढ परिगलिअधवलमुत्ताहलुजलावअवो । [Fol. 6 B] थणवट्टसंठिओ सुहअ तीअ हारो ण सोहाइ ॥ ८.३॥ [केसरिकिशोरखरनखरप्रहारनिर्दलितमत्तकरिकुम्भपीठ परिगलितधवलमुक्ताफलोज्ज्वलावयवः । स्तनपृष्ठसंस्थितः सुभग तस्या हारो न सुखयति ॥ ८.३ ॥] अवगाहो तस्सेअ [अवगाथस्तस्यैव] - चलचलिअविज्जुलावलअसजलजलहररसंतपरिमुक्क __ थोरधारासरोहजजरिअविरहिणीहिअअ होतसंताओ। मा संतावेहि समं णिसंस णवपाउसं गंतुं ॥ ८.४ ॥ [चलवलितविद्युद्वलयसजलजलधररसत्परिमुक्तस्थविर__ धाराशरौघजर्जरितविरहिणीहृदयं भवत्सन्तापम् । मा संतापय समं नृशंस नवप्रावृषि गत्वा ।। ८.४ ॥] संगाहो तस्सेअ [ संगाथस्तस्यैव]१ Ms. reads चआरअंसआ. २ Ms. reads अउव्वो. ३ Ms. reads सुहच्छेअ.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy