________________
५.१-८.४] स्वयंभूच्छन्दः (पूर्वभागः)।
१०७ [इक्षुमयं कोदण्डं स्वयमनङ्गः शिलीमुखाः पुष्पमयाः ।
तथापि खलु विध्यति मदनो निपुणमेव निरवशेषमपि जने ॥ ७.१ ॥] . गाहा[ए] पुव्वद्धे दो दो वइंति जइ चआरंसंआ इमो गाहो । उ-वि-अव-सम-उअपुवो मालागाहोव्व सेसेहिं ॥ ८ ॥ [गाथाया पूर्वार्धे द्वौ द्वौ यदि चकारांशका अयं गाथः ।
उद्-वि-अव-सम-उपपूर्वः मालागाथ एव शेषैः ॥ ८ ॥] गाहो सुरसेणस्स [गाथः सुरसेनस्य]
पमणपडिपहअपाअवणिहसणछिप्पंतथोरसुहछेअभरिअनलिणउडा। पिज्जंत पत्थिएहिं धुत्तीअहरम्ब धुत्तेहिं ॥ ८.१॥ [पवनप्रतिप्रहतपादपनिघर्षणस्पृशत्स्थविरसुखछेदभृतनलिनपुटाः ।
पीयन्ते पथिकैः धूर्ता-अधर इव धूतैः ॥ ८.१॥] उग्गाहो लडहसहावस्स [उद्गाथो लटभस्वभावस्य]
अद्ददचंदणुप्पंकपंकअं मुक्कचक्ककप्पूरसुरहिसंजोग्गकुंकुमालेओ। तिस ता डहइ सरीरं विसहरविसदोसदट्ठो व्व ॥ ८.२॥ [आद्राचन्दनपङ्कपङ्कजं मुक्ताचक्रकपूरसुरभिसंयोगकुङ्कुमालेपः ।
तस्यास्तावद्दहति शरीरं विषधरविषदोषदष्टमिव ।। ८.२ ॥] विग्गाहो इ तस्सेअ [विगाथस्तस्यैव]-- केसरिकिसोरखरणहरपहरणिद्दलिअमत्तकरिकुंभपीढ
परिगलिअधवलमुत्ताहलुजलावअवो । [Fol. 6 B] थणवट्टसंठिओ सुहअ तीअ हारो ण सोहाइ ॥ ८.३॥ [केसरिकिशोरखरनखरप्रहारनिर्दलितमत्तकरिकुम्भपीठ
परिगलितधवलमुक्ताफलोज्ज्वलावयवः ।
स्तनपृष्ठसंस्थितः सुभग तस्या हारो न सुखयति ॥ ८.३ ॥] अवगाहो तस्सेअ [अवगाथस्तस्यैव] -
चलचलिअविज्जुलावलअसजलजलहररसंतपरिमुक्क
__ थोरधारासरोहजजरिअविरहिणीहिअअ होतसंताओ। मा संतावेहि समं णिसंस णवपाउसं गंतुं ॥ ८.४ ॥ [चलवलितविद्युद्वलयसजलजलधररसत्परिमुक्तस्थविर__ धाराशरौघजर्जरितविरहिणीहृदयं भवत्सन्तापम् ।
मा संतापय समं नृशंस नवप्रावृषि गत्वा ।। ८.४ ॥] संगाहो तस्सेअ [ संगाथस्तस्यैव]१ Ms. reads चआरअंसआ. २ Ms. reads अउव्वो. ३ Ms. reads सुहच्छेअ.