SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १०६ स्वयंभूच्छन्दः (पूर्वभागः)। [गाथादिविधिः [त्रिगणविरामा पथ्या; या पूर्वार्धे पूर्वपथ्या सा।। पश्चार्धे परपथ्या; अविरामा भण्यते विपुला ॥५॥] पच्छ(च्छा) भोइअस्स जहा [पथ्या भोगिनः । यथा] पउरजुआणो गामो महुमासो जोव्वणं पई ठेरो। . जुण्णसुरा साहीणा असइ(ई) मा होउ किं मरउ ॥ ५.१॥ [प्रचुरयुवको ग्रामो मधुमासो यौवनं पतिः स्थविरः । सुरा स्वाधीना असती मा भवतु किं म्रियताम् ।। ५.१ ॥] पुव्वपच्छा चंदणस्स जहा [पूर्वपथ्या चन्दनस्य यथा] सुहअ गअं तुह विरहे तिस्सा हिअअं पवेविरं अज्ज । करिचरणचप्पणुच्छलिअथोअतोअं पिव दिसासु ॥५.२॥ [सुभग गतं तव विरहे तस्या हृदयं प्रवेपमानमद्य । करिचरणमर्दनोच्छलितं स्तोकं तोयमिव दिशासु ॥ ५.२ ॥] परपच्छा पालित्तस्स जहा [परपथ्या पादलिप्तस्य यथा] वणमहिसजूहसंभमउ कद्दमुप्पीलभमिअमीणउलं । आसण्णसोसभीअं हुवइ व जीअं तलाअस्स ॥ ५.३ ॥ [वनमहिषयूथसंभ्रमात् कदमोत्पीडभ्रान्तमीनकुलम् । आसन्नशोषभीतं भवतीव जीवितं तडागस्य ॥ ५.३ ॥] विउला तस्सेअ [विपुलां तस्यैव] आआसतलाए णिम्मलम्मि पप्फुल्लचंदकमलम्मि। मिअमहुअरचरणविहडिअस्स व जोन्हारओ फुरइ ॥ ५.४॥ [आकाशतडागे निर्मले प्रफुल्लचन्द्रकमले । मृगमधुकरचरणविघटित इव ज्योत्स्नारजः स्फुरति ॥ ५.४ ॥] गुरुमज्झगोअरेहिं बीअचउत्थेसु सव्वचवला सा। पुवढे x x x x ॥६॥ [गुरुमध्यगोचराभ्यां द्वितीयचतुर्थयोः सर्वचपला सा। • पूर्वार्धे x .xxx ॥ ६ ॥] [Foll. 4 and 5 are missing.] [Fol. 6 A]-वस्स [-वस्स] इच्छुम कोअंडं सअं अणंगो सिलीमुहा पुप्फमआ। तह वि हु विधइ मअणो णिउणं चिअ णिरवसेसं पि जणो(णे) ॥७.१॥ १. Ms. reads संम्मउ. २ Is it विहडिअम्मि?
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy