________________
स्वयंभूच्छन्दः (पूर्वभागः)।
१०५ हा हिअअ किं विसूरसु रूअं दट्टण परकलत्ताण । पावेण णवरि लिप्पसि पावं पाविहसि तं ण पाविहसि ॥ ३.२॥ [हा हृदय किं खिद्यसे रूपं दृष्ट्वा परकलत्राणाम् ।
‘पापेन केवलं लिप्यसे पापं प्राप्स्यसि तां न प्राप्स्यसि ॥ ३.२ ॥] संकिण्ण(णं) कन्हदत्तस्स [संकीर्ण कृष्णदत्तस्य] -
अप्पिज्जउ जणअसुआ अणुणिज्जउ राहओ पत्तेण । आअडिअचाअवरा जाव ण निवडंति दुज्जआ रामसरा ॥३.३॥ [अर्ग्यतां जनकसुता अनुनीयतां राघवः प्रयत्नेन ।
आकृष्टचापवरात् यावन्न निपतन्ति दुर्जया रामशराः ।। ३.३ ॥] गीअ(इ) च्चिअ उवगीई लहुणा छट्टेण एक्केण । पुन्वद्धेणुग्गीई गाहा संभवइ पच्छिमद्धेण ॥४॥ [गीतिरेव उपगीतिः लघुना षष्ठेन एकेन ।
पूर्वार्धेन उद्गीतिः गाथा संभवति पश्चिमार्धेन ॥ ४ ॥] उअगीइ णिउणस्स [उपगीतिः निपुणस्य]
जाओ हरइ कलत्तो(तं) वच्तो भोअणं हरइ । अत्थं हरइ समत्थो पुत्तसमो वेरिओ णत्थि ॥४.१॥ [जातो हरंति कलत्रं वर्धमानो भोजनं हरति ।
अर्थ हरति समर्थः पुत्रसमो वैरी नास्ति ।। ४.१ ॥] उगी(ग्गी)इ सालाहणस्स [उद्गीतिः सातवाहनस्य] -
थणदोहडिए भरइ व बाला लाअण्णसलिलोहं। रमणालवालणिग्गअरोमावलिवल्लरि व्व सिंचेइ ॥४.२॥ [स्तनद्विघट्या बिभर्तीव बाला लावण्यसलिलौघम् ।
रमणालवालनिर्गतरोमावलिवल्लरीमिव सिञ्चति ॥ ४.२ ॥] गाहा च्छइल्लाण जहा [गाथा छेकस्य यथा]
गरुअं थणाण भारं दट्टण किसत्तणं च मज्झम्मि । भग्गणभएण विहिणा दिण्णो रोमावलीखंभो ॥४.३॥ [गुरुकं स्तनयोर्भारं दृष्टा कृशत्वं च मध्ये ।
भञ्जनभयेन विधिना दत्तो रोमावलीस्तम्भः ॥४.३॥] [ Fol. 3 B] तिगणविरामा पच्छा; जा पुन्वद्धम्मि पुवपच्छा सा ।
___ पच्छद्धे परपच्छा; अविरामा भण्णए विउला ॥५॥
१ Ms. reads उअगीइ.