SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ स्वयंभूच्छन्दः (पूर्वभागः)। [त एव सुभगा त एव सत्पुरुषाः ते जीवन्तो जीवलोके। तरुणीद्रहे पतिताः तरन्ति ये एव हेलया ॥ १.५ ॥] [Fol. 2 B] हवेंजणसंजोए परे वसेसम्मि सविहासं । [हव्यञ्जनसंयोगेxxx] गोरिरअरेअलित्तं जं आसि पिणाइणो महल्लिंगं। अज वि ण्हवणमिसेणं धुअइ जणो तं च सविसेसं ॥१६॥ गौरीरजोरेतोलिप्तं यदासीत् पिनाकिनो महल्लिङ्गम् । अद्यापि स्नपनमिषेण धावति जनस्तच्च सविशेषम् ॥ १.६ ।।] छप्पंचचउतिदुअला छपचतदा पा[म्मि पंच गणा। एहं चिअ वोच्छंतं जं होहि[इ] रूअअं छंदे ॥२॥ [षट्पञ्चचतुस्विद्विकलाः छपचतदा पादे पञ्च गणाः । एतदेवोच्यमानं यद्भवति रूपकं छन्दसि ॥ २ ॥] छपचतदा अहिउत्तस्स जहा—[छपचतदाः अभियुक्तस्य यथा-] ओटुउडुब्भडदलं रल(स)णारओहं . त(द)सणच्छविकेसरं णअणालिसोहं । मित्तप्पडिवोहिअं उन्भट्टणि रेहइ वरकामिणीवअणारविंदं ॥२.१॥ -अरविंदओ णाम छंदओ। गटदलं रसनारजओघं दशनच्छविकेसरं नयनालिशोभम् । .. मित्रप्रतिबोधितं उद्धृष्टनिद्रं शोभते वरकामिनीवदनारविन्दम् ।। २.१ ॥] . चा अट्ट खंधअद्धे उरदा झुम्मि ण विसमे मज्झगुरुं । सत्तद्ध गीइअद्धे जाणह संकिण्णअत्ति दोहिम्मि ॥३॥ [चाः अष्टौ स्कन्धकार्थे; उदरद्विमात्रौ षष्ठे, न विषमे मध्यगुरुः । सार्धसत गीत्यर्धे; जानीत संकीर्णकमिति द्वयोः ॥ ३ ॥] खंधओ पवरसेणस्स [स्कन्धकः प्रवरसेनस्य] ते विरला सप्पुरिसा जे अभणंता घडंति कजालावे। थोअ च्चिा ते अ दुमा जे अमुणिअकुसुमणिग्गमा देति फलं ॥३॥ [ते विरलाः सत्पुरुषाः ये अभणन्तः घटयन्ति कार्यालापान् । स्तोका एव ते च द्रुमाः ये अज्ञातकुसुमनिर्गमाः ददति फलम् ॥ ३.१ ॥] गीइ भी [ Fol. 3 A] रुणो जहा [गीतिः भीरोः यथा] १. Ms. reads च्छपंचचउत्तिदुअला. २. Ms. reads णिग्गआ.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy