SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ म हा कवि श्री स्व यं भू कृतं स्वयंभूच्छन्दः (पूर्वभागः) १. गाथादिविधिः। [Fol. 1 is missing.] ' [ Fol. 2 A] आससु पउत्थवइए ण होंति णवपाउसब्भाइं ॥१.१॥ [आश्वसिहि प्रोषितपतिके न भवन्ति नवप्रावृभ्राणि ।। १.१॥] __ हिआरो बिंदुजुओ पावसाणम्मि लहू । छइल्लाण जहा-[हिकारो बिन्दुयुतः पदावसाने लघुः । छइलस्य यथा-] धवलेहि अणंजणसामलेहिं पेरंततणुअतणुएहिं । णिद्दापत्ति उवेंदो गअणिहाएहिं अच्छीहि ॥१.२॥ [धवलाभ्यामनञ्जनश्यामलाभ्यां पर्यन्ततनुकतनुकैः । निद्रायते उपेन्द्रः गतनिद्राभ्यामक्षिभ्याम् ॥ १.२ ॥] एआरो सुद्धो पआवसाणम्मि लहू। वम्मउत्तस्य जहा—[एकारः शुद्धः पदावसाने लघुः । वर्मपुत्रस्य यथा-] पच्चूसग्गअवरमलिआए उड्डीणससिविहंगाए। धवलाई गलंति णिसालआएँ णक्खत्तकुसुमाइं ॥१.३॥ [प्रत्यूषगजवरमृदितायाः उड्डीनशशिविहंगायाः। धवलानि गलन्ति निशालतायाः नक्षत्रकुसुमानि ।। १.३ ।।] ओआरो सुद्धो पावसाणम्मि लहू अ। पालित्तस्स जहा-[ओकारः शुद्धः पदावसाने लघुश्च । पादलिप्तस्य यथा-]] उअ पोम्मराअमरगअसंवलिआ णहअलाओ ओवरइ । णहसिरिकंठभट्ठ व्व कंठिआ कीररिंछोली ॥१४॥ [पश्य पद्मरागमरकतसंवलिता नभस्तलादवतरति । नभःश्रीकण्ठभ्रष्टेव कण्ठिका शुकपङ्किः ॥ १.४ ।।] रखेंजणसंजोए परे वसेसं च सविहासं। विअडस्स जहा--[रव्यञ्जनसंयोगे xxxxxx। विदग्धस्य यथा-] ते च्चिअ सुहआ ते च्चिअ सप्पुरिसा ते जिअंत जिअलोए। वोद्रहिद्रहम्मि पडिआ तरंति जे च्चेअ हेलाए ॥१.५॥ १. Please see note on p. 102. २. Ms. wrongly reads णहअलाहि.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy