________________
म हा कवि श्री स्व यं भू कृतं
स्वयंभूच्छन्दः (पूर्वभागः)
१. गाथादिविधिः।
[Fol. 1 is
missing.]
'
[ Fol. 2 A] आससु पउत्थवइए ण होंति णवपाउसब्भाइं ॥१.१॥
[आश्वसिहि प्रोषितपतिके न भवन्ति नवप्रावृभ्राणि ।। १.१॥] __ हिआरो बिंदुजुओ पावसाणम्मि लहू । छइल्लाण जहा-[हिकारो बिन्दुयुतः पदावसाने लघुः । छइलस्य यथा-]
धवलेहि अणंजणसामलेहिं पेरंततणुअतणुएहिं । णिद्दापत्ति उवेंदो गअणिहाएहिं अच्छीहि ॥१.२॥ [धवलाभ्यामनञ्जनश्यामलाभ्यां पर्यन्ततनुकतनुकैः ।
निद्रायते उपेन्द्रः गतनिद्राभ्यामक्षिभ्याम् ॥ १.२ ॥] एआरो सुद्धो पआवसाणम्मि लहू। वम्मउत्तस्य जहा—[एकारः शुद्धः पदावसाने लघुः । वर्मपुत्रस्य यथा-]
पच्चूसग्गअवरमलिआए उड्डीणससिविहंगाए। धवलाई गलंति णिसालआएँ णक्खत्तकुसुमाइं ॥१.३॥ [प्रत्यूषगजवरमृदितायाः उड्डीनशशिविहंगायाः।
धवलानि गलन्ति निशालतायाः नक्षत्रकुसुमानि ।। १.३ ।।] ओआरो सुद्धो पावसाणम्मि लहू अ। पालित्तस्स जहा-[ओकारः शुद्धः पदावसाने लघुश्च । पादलिप्तस्य यथा-]]
उअ पोम्मराअमरगअसंवलिआ णहअलाओ ओवरइ । णहसिरिकंठभट्ठ व्व कंठिआ कीररिंछोली ॥१४॥ [पश्य पद्मरागमरकतसंवलिता नभस्तलादवतरति ।
नभःश्रीकण्ठभ्रष्टेव कण्ठिका शुकपङ्किः ॥ १.४ ।।] रखेंजणसंजोए परे वसेसं च सविहासं। विअडस्स जहा--[रव्यञ्जनसंयोगे xxxxxx। विदग्धस्य यथा-]
ते च्चिअ सुहआ ते च्चिअ सप्पुरिसा ते जिअंत जिअलोए। वोद्रहिद्रहम्मि पडिआ तरंति जे च्चेअ हेलाए ॥१.५॥
१. Please see note on p. 102. २. Ms. wrongly reads णहअलाहि.