SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ .. स्वयंभूच्छन्दः। [ मङ्गलविवाहकरणे तान्येव मङ्गलानि गीयन्ते । बहुविधबन्धैः सदा विबुधा मन्यन्ते सर्वकार्येषु ॥ ३० ॥] णो तत्थ जमअसुद्धी णो छंदो णो [अ] लक्खणं किं पि । सुद्धा लक्खणअं णो थुणिआई तह वि णिउणेहिं ॥ ३१ ॥ [न तत्र यमकशुद्धिः न च्छन्दो न च लक्षणं किमपि । x x लक्षणकं न; स्तुतानि तथापि निपुणैः ॥ ३१ ॥] पंचंससारहूअं बहुलत्थं लक्खलक्खणविसुद्धं ॥ एत्थ सअंभुच्छंदं अवहंसंतं परिसमत्तं ॥ ३२ ॥ [पञ्चांशसारभूतं बहुलार्थ लक्ष्यलक्षणविशुद्धम् । अत्र स्वयम्भूच्छन्दः अपभ्रंशान्तं परिसमाप्तम् ॥ ३२ ॥] कइराअरइअं संभुणामं छंदलक्खणं समत्तं ॥ [कविराजरचितं स्वयंभूनाम छन्दोलक्षणं समाप्तम् ॥] IMPORTANT NOTE A portion of the earlier part of this work was made available to me by Pandit Rāhula Saṁkptyāyana at a very late stage of printing. I am, therefore, printing it here, immediately after the conclusion of the work, though it ought to have appeared at its commencement. Its chapters and verses are also separately numbered.-H. D. V.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy