SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १०१ स्वयंभूच्छन्दः [ यद्यपि न वसुमतीमार्गेषु इह कोपि संचरति अतिक्लेशे शशिनि यदि स्फुरति । ततोपि इयं मयूरी वाणी अपि सुन्दरकलापवती अभिनवघनपदप्रसरैः अपभ्रंशैः रमते ॥ २५.२ ॥] सअलाओ जाईओ पत्थारवसेण एत्थ बझंति । रासाबंधू(धो) गुणं रसाअणं चेअ गोट्ठीसु ॥ २६ ॥ [सकला जातयः प्रस्तारवशेनात्र बध्यन्ते । रासाबन्धो नूनं रसायनं चैव गोष्ठीषु ॥ २६ ॥] विसमउ पाउ। होइ असे सु] वि सत्तकलु ॥ पुणु समु पाउ । तेरसुकलु रासे सकलु ॥ २७ ॥ [विषमः पादः । भवत्यशेषोऽपि सप्तकलः ॥ पुनः समः पादः । त्रयोदशकलो रासे सकलः ॥ २७ ॥ ] एत्थु बे कडवा बज्झंति तेम समताल विआरी होइ जेम । एक्कणि(लि)अचलणवलवलणकरण छन्दोवसेण समतालकरण ॥ २८ ॥ [अत्र द्वे कडवके बध्येते तथा समताला विदारी भवति यथा । एकैकचरण xxxxxx छन्दोवशेन समतालकरणम् ॥ २८ ॥] देवाण थुइअकरणे छंदोजाईउ जाउ भणिआउ ।। ताउ पि(चि)अ फुल्लडआ अवभसत्थे सआ होति ॥२९॥ [ देवानां स्तुतिकरणे छन्दोजातयः याः भणिताः । ता एव फुल्लटका अपभ्रंशस्थे सदा भवन्ति ।। २९ ॥] मंगलविवाहकरणे ताई चिअ मंगलाई गिज्जति । बहुविहबंधेहिं [सआ] विउहा मण्णंति सम्वकजेसु ॥ ३० ॥ १. Vv. 26 to 31 and the final colophon are found only in the Palm-leaf ms., which, however, does not contain v. 32.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy