SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ८. ६०.४.२२] स्वयंभूच्छन्दः। [जिननाम्ना जलनिधिर्ददाति स्थानं अरण्ये वन्यं न हन्त्रि व्याघ्रः । जिननाम्ना भवशतशङ्खलाः त्रुट्यन्ति भवन्ति क्षणेन मुक्ताः ।। २०.७ ॥] जिणणामे पीडइ गहु ण कोवि दुम्मइ पिसाउ ओसरइ सोवि । जिणणामे दुग्गा खहि जंति अणुदिण वरपुण्णइं उब्भवति ॥ २०.८ ॥ [जिननाम्ना पीडयति ग्रहो न कोपि। दुर्मतिः पिशाचोपसरति सोपि । जिननाम्ना दुर्गतानि क्षयं यान्ति अनुदिनं वरपुण्यान्युद्भवन्ति ।। २०.८ ।।] जिणणामे छिदेवि मोहजालु उप्पजइ देवल्ल सामिसालु। जिणणामे कम्मई णिहलेवि मोक्खग्गे पइसिअ सुह लहेवि ॥ २०.९॥ [जिननाम्ना छित्त्वा मोहजालं उत्पद्यते देवभक्तोऽधिपतिः । जिननाम्ना कर्माणि निर्दाल्य मोक्षाग्रे प्रविष्टः सुखं लब्ध्वा ।। २०.९ ॥] 'छड्डणिआ जहा [छड्डणिका यथा]---- जिणणामपवित्तें । दिव सुव्वंतें । पाउ असेसु नि छज्जइ ॥ जं जं मणे भावइ । तं सुह पावइ । दीणु ण कासु वि किजइ ॥ २०.१०॥ [जिननामपवित्रेण । x x श्रूयमाणेन । पापमशेषमपि छिद्यते ।। यद्यन्मनसा भावयति । तत्सुखं प्राप्नोति । दैन्यं न कस्यापि क्रियते ॥ २०.१० ॥ ] संगीअवजअहिणअसंहत्तं तालमेअमिह सुणसु ॥ सत्तच्छंदोरूअं सत्तता(त्ता)लं हुवे कव्वे ॥२१॥ (संगीत-वाद्य-अभिनयसंयुक्तं तालमेतमिह शृणुष्व ।। सप्तच्छन्दोरूपं सप्ततालं भवेत्काव्ये ॥ २१ ॥] पंचच्छंदोरूअं पंचता(त्ता)लं च होइ कवम्मि॥ तेहिं रूएहिँ अ रइअं तिता(त्ता)लं तं मुणिज्जासु ॥ २२ ॥ [पञ्चच्छन्दोरूपं पञ्चतालं च भवति काव्ये । त्रिभी रूपै रचितं त्रितालं तज्ज्ञातव्यम् ॥ २२ ॥]
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy