SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ८. १३-२०.३] स्वयंभूच्छन्दः। तीए सुण(णे)वि बज्झंति ताउ । लोएहिं केण विण्णाउ ताउ ॥ सालाहणेण धवलाई जाई । विरइअई अणेअई बहुविहाई ॥ १८॥ [xxx श्रुत्वा बध्यन्ते याः । लोकेन केन विज्ञातास्ताः । सातवाहनेन धवलानि यानि । विरचितान्यनेकानि बहुविधानि ॥ १८ ॥] इअ एम असेसव(उ) बझंति । सअलउ णाअरिअ॥ सुपसिद्धा लोए पंडिअ- । जणेहिं समाअरिअ ॥ १९ ॥ [इत्येवमशेषा बध्यन्ते । सकला नागरिक्यः । सुप्रसिद्धा लोके पण्डित- । जनैः समाचरिताः ॥ १९ ॥] संधिहिं आइहिं धत्ता । दुवई गाहाडिल्ला ॥ मत्ता पद्धडिआए । छड्डणिआ वि पडिल्ला ॥२०॥ [सन्धिषु आदौ घत्ता । द्विपदी गाथा अडिला । मात्राः पद्धतिकाः । छड्डणिका अपि पश्चाद्भवाः ॥ २० ॥] संधिवत्ता जहा [ सन्धिघत्ता यथा]-- जिणुपंचहुं रत्तुप्पलहिं । दीवावेविणु वारि ॥ एक्कमि जम्मणु पुणु मरणु । छिण्णहुं अट्ठपहारि ॥२०.१॥ [ जिनपञ्चकस्य रक्तोत्पलैः । दापयित्वा वारि। एकदैव जन्म पुनर्मरणं । छिन्नमष्टप्रहारि ।। २०.१ ।।] अह दुवई [अथ द्विपदी] पडिहिअभिण्णकण्णगंडत्थले विउणोविट्टपुच्छओ __णिद्दअवलिअकरपहरपरिअरथिरकअणिअसरीरओ। चलदलिवलयमधुरझंकारविराजितकुम्भमण्डलं तव नमनेन नाथ नाकामति परिकुपितोपि केसरी ॥२०.२ ॥ [प्रतिहितभिन्नकर्णगण्डस्थले द्विगुणोद्वर्तितपुच्छः निर्दयवलितकरप्रहारपरिकरस्थिरकृतनिजशरीरः । चलदलिवलयमधुरझंकारविराजितकुम्भमण्डलं तव नमनेन नाथ नाकामति परिकुपितोपि केसरी ।। २०.२ ।।] अह गाहा जहा [ अथ गाथा यथा ] तुम्ह पअकमलमूले अम्हं जिण दुःखभावतविआई ॥ दुरु दुल्लिआई जिणवर जं जाणसु तं करेज्जासु ॥ २०.३॥ [युष्माकं पदकमलमूले वयं जिन दुःखभावतापिताः । . ध्रुवं ढौकिताः जिनवर यज्जानीयास्तत्कुर्याः ॥ २००३ ॥ ] १. Ms. reads विरइआई अणेआई. But this is against metre.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy