SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ स्वयंभूच्छन्दः। [उत्थक्कादयः सव्वाणहोम्पि पआणं । तिणवकलओ हुवंति ॥ घत्तालक्खण एरिसउ । गोवाला विलवंति ॥ १३॥ [ सर्वेषामपि पदानां । त्रिनवकला भवन्ति। घत्तालक्षणमीदृशं । गोपाला विलपन्ति ॥ १३ ॥] जहा [ यथा] अक्खइ गउतमसामि । तिहुअणे लद्धपसंसहो । सुण सेणिअ उप्पत्ति । रक्खसवाणरवंसहो ॥१३.१॥ [आख्याति गौतमस्वामी । त्रिभुवने लब्धप्रशंसानाम् । शृणु श्रेणिक उत्पत्तिम् । राक्षसवानस्वंशानाम् ।। १३.१ ॥] चा मुहक्क चआरि ठवेप्पिणु । आइमे बीअए एक्क ?] करेप्पिणु ॥ तइअचउत्थए बे जमआ पुणु । तं तिविहं इह घत्तमहो सुणु ॥ १४ ॥ [चान मुखवस्त्रान् चतुरः स्थापयित्वा । आदिमे द्वितीये एकं कृत्वा । तृतीये चतुर्थे द्वे यमके पुनः । तस्त्रिविधामिह घत्तामहो शृणु ॥ १४ ॥] जहा [यथा]-- वामणरूअ करेप्पिणु माहउ । वेउ पढत्त पराइउ साहउं ॥ तिण्णि पआई करेप्पिणु सामउ । दाणउ बंधिउ सो बलिणामउ ॥१४.१॥ [ वामनरूपं कृत्वा माधवः । वेदं पठन् परायातः साधुः ।। त्रीणि पदानि कृत्वा श्यामः । दानवो बद्धः स बलिनामा ॥ १४.१॥] पद्धडिआ पुण जे इ करेंति । ते सोडह मत्तउ पउ धरेंति ॥ बिहिँ पहिं जमउ तेणिम्मअंति। कडवअ अट्ठहिँ जमअहिँ रअन्ति॥१५ [पद्धतिका पुनर्येपि कुर्वन्ति । ते षोडश मात्राः पादं धारयन्ति । द्वाभ्यां पादाभ्यां यमकं ते निर्मिमते । कडवकमष्टभिर्यमकै रचयन्ति ॥ १५॥] आइहिं पुणु घत्त समामणंति । जमआवसाण छट्टणि भणंति ॥ संखाणिबद्धकडवेहिं संधि । इह विविहपआरहिँ तुहुँ वि बंधि ॥ १६ ॥ [आदौ पुनः घत्तां समामनन्ति । यमकावसानां छड्डणिका भणन्ति । संख्यानिबद्धकडवैः सन्धि । इह विविधप्रकारैः त्वमपि बधान ॥ १६॥] 'संधिहे आईते रइअ एअ । छट्टणिआ(ओवि पत्ता भण सुभे ॥ अण्णाउ विविहपआरिआउ । घत्ताउ छड्डणि विआरिआउ ॥१७॥ [सन्धेरादौ रचिता एताः । छड्डुणिका अपि घत्ताः भण सुभेदाः । अन्या विविधप्रकारकाः । घत्ताः छड्डणिकाः विदारिकाः ॥ १७ ॥] १ Ms. reads रसअंति. २ Ms. reads संधिमेआईते,
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy