________________
स्वयंभूच्छन्दः।
[उत्थक्कादयः
सव्वाणहोम्पि पआणं । तिणवकलओ हुवंति ॥ घत्तालक्खण एरिसउ । गोवाला विलवंति ॥ १३॥ [ सर्वेषामपि पदानां । त्रिनवकला भवन्ति।
घत्तालक्षणमीदृशं । गोपाला विलपन्ति ॥ १३ ॥] जहा [ यथा]
अक्खइ गउतमसामि । तिहुअणे लद्धपसंसहो । सुण सेणिअ उप्पत्ति । रक्खसवाणरवंसहो ॥१३.१॥ [आख्याति गौतमस्वामी । त्रिभुवने लब्धप्रशंसानाम् ।
शृणु श्रेणिक उत्पत्तिम् । राक्षसवानस्वंशानाम् ।। १३.१ ॥] चा मुहक्क चआरि ठवेप्पिणु । आइमे बीअए एक्क ?] करेप्पिणु ॥ तइअचउत्थए बे जमआ पुणु । तं तिविहं इह घत्तमहो सुणु ॥ १४ ॥ [चान मुखवस्त्रान् चतुरः स्थापयित्वा । आदिमे द्वितीये एकं कृत्वा ।
तृतीये चतुर्थे द्वे यमके पुनः । तस्त्रिविधामिह घत्तामहो शृणु ॥ १४ ॥] जहा [यथा]--
वामणरूअ करेप्पिणु माहउ । वेउ पढत्त पराइउ साहउं ॥ तिण्णि पआई करेप्पिणु सामउ । दाणउ बंधिउ सो बलिणामउ ॥१४.१॥ [ वामनरूपं कृत्वा माधवः । वेदं पठन् परायातः साधुः ।।
त्रीणि पदानि कृत्वा श्यामः । दानवो बद्धः स बलिनामा ॥ १४.१॥] पद्धडिआ पुण जे इ करेंति । ते सोडह मत्तउ पउ धरेंति ॥ बिहिँ पहिं जमउ तेणिम्मअंति। कडवअ अट्ठहिँ जमअहिँ रअन्ति॥१५ [पद्धतिका पुनर्येपि कुर्वन्ति । ते षोडश मात्राः पादं धारयन्ति । द्वाभ्यां पादाभ्यां यमकं ते निर्मिमते । कडवकमष्टभिर्यमकै रचयन्ति ॥ १५॥] आइहिं पुणु घत्त समामणंति । जमआवसाण छट्टणि भणंति ॥ संखाणिबद्धकडवेहिं संधि । इह विविहपआरहिँ तुहुँ वि बंधि ॥ १६ ॥ [आदौ पुनः घत्तां समामनन्ति । यमकावसानां छड्डणिका भणन्ति ।
संख्यानिबद्धकडवैः सन्धि । इह विविधप्रकारैः त्वमपि बधान ॥ १६॥] 'संधिहे आईते रइअ एअ । छट्टणिआ(ओवि पत्ता भण सुभे ॥
अण्णाउ विविहपआरिआउ । घत्ताउ छड्डणि विआरिआउ ॥१७॥ [सन्धेरादौ रचिता एताः । छड्डुणिका अपि घत्ताः भण सुभेदाः ।
अन्या विविधप्रकारकाः । घत्ताः छड्डणिकाः विदारिकाः ॥ १७ ॥] १ Ms. reads रसअंति. २ Ms. reads संधिमेआईते,