________________
८. ७.१-१२-१]]
स्वयंभूच्छन्दः। [कर्णपरिपाट्या । जनो जानाति सूत्रम् ।
त्यस्तो यः स्रवति । तस्य कीदृशो निरोधः ॥ १०.१ ॥] दसकलपरिबद्धहे । अट्टणिबद्धहे । तेरहकलसंभाविअहे ॥ पढमविदिअपअ कर । तइअ पुणु विउणु । छड्डणि छप्पाइअहे ॥११॥ [दशकलापरिबद्धायाः । अष्टनिबद्धायाः । त्रयोदशकलासंभावितायाः ।।
प्रथमद्वितीयपादौ कुरु । तृतीयं पुनः द्विगुणं । छड्डुणिकायाः षट्पद्याः ॥ ११ ॥] जहा [यथा]
धणधणु (ण्णु) समिद्धहो। पुहवि [प] सिद्धहो। जणमणणअणाणंदणहो ॥ र(व)णवासहो एंतहिं । रामाणे(ण)तेहिं। .
किउ उम्माह(हो) पट्टणहो ॥११.१॥ [धनधान्यसमृद्धस्य । पृथिवीप्रसिद्धस्य । जनमनोनयनानन्दनस्य ।
वनवासं गच्छद्भ्याम् । रामानन्ताभ्याम् । कृत उन्माथः पट्टणस्य ॥ ११.१॥] पढमचउत्थपअं बारहमत्तं जहा [प्रथमचतुर्थपदं द्वादशमात्रं यथा]
अरि सअल विहंडेवि । जगु जसें मंडेवि । किउ पअंड राम प्पणउ ॥ जा भुं(भु)जाण आढत्ती। धरकरकन्ती। तासुण ईसइ परिहणउ ॥११.२॥ [अरीन् सकलान् विनाश्य । जगद्यशसा मण्डयित्वा । कृतः प्रचण्डो राजा प्रणतः।
यदा भुजयोरारब्धा । धराकरकान्ता । तस्या नेय॑ति परिधानम् ॥ ११.२ ॥] अवरावि जहा [अपरापि यथा]
जण पुण्णहिं उप्पण्णउ । गुणसंपुण्णउ । सो पु(उ)व्यहमि(इ) वरिटु ॥ तिहुअणसिअ[छत्तई । कुलकमपत्तई । सीहासण उअविट्ठ ॥११.३॥ [जनः पुण्यैरुत्पन्नः । गुणसंपूर्णः । स उद्वहति वरिष्ठः।
त्रिभुवनसितच्छत्राणि । कुलक्रमप्राप्तानि । सिंहासन उपविष्टः ॥ ११.३ ॥] अथ घत्ता
णव मत्तउ पढमे । बीए चउद्दह मत्तओ ॥ तइए इमेच्चिअ । चोत्थरवि होइ घत्तओ ॥१२॥ [नव मात्राः प्रथमे । द्वितीये चतुर्दश मात्राः ।
तृतीये एता एव । चतुर्थेपि, भवति घत्तकः ॥ १२॥] जहा [ यथा]---
खरदूसण लि(गि)लेवि । रणे(ण)[ए]वितेत्ति ण जाइआ ॥ णं खअकाले इह । रावणहो पडवी धाइआ ॥१२.१॥ [खरदूषणौ गिलित्वा । रणदेवीतृप्तिर्न जाता। ननु क्षयकाले इह । रावणस्य पतित्वा धाविता ।। १२.१ ॥]