SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ८. ७.१-१२-१]] स्वयंभूच्छन्दः। [कर्णपरिपाट्या । जनो जानाति सूत्रम् । त्यस्तो यः स्रवति । तस्य कीदृशो निरोधः ॥ १०.१ ॥] दसकलपरिबद्धहे । अट्टणिबद्धहे । तेरहकलसंभाविअहे ॥ पढमविदिअपअ कर । तइअ पुणु विउणु । छड्डणि छप्पाइअहे ॥११॥ [दशकलापरिबद्धायाः । अष्टनिबद्धायाः । त्रयोदशकलासंभावितायाः ।। प्रथमद्वितीयपादौ कुरु । तृतीयं पुनः द्विगुणं । छड्डुणिकायाः षट्पद्याः ॥ ११ ॥] जहा [यथा] धणधणु (ण्णु) समिद्धहो। पुहवि [प] सिद्धहो। जणमणणअणाणंदणहो ॥ र(व)णवासहो एंतहिं । रामाणे(ण)तेहिं। . किउ उम्माह(हो) पट्टणहो ॥११.१॥ [धनधान्यसमृद्धस्य । पृथिवीप्रसिद्धस्य । जनमनोनयनानन्दनस्य । वनवासं गच्छद्भ्याम् । रामानन्ताभ्याम् । कृत उन्माथः पट्टणस्य ॥ ११.१॥] पढमचउत्थपअं बारहमत्तं जहा [प्रथमचतुर्थपदं द्वादशमात्रं यथा] अरि सअल विहंडेवि । जगु जसें मंडेवि । किउ पअंड राम प्पणउ ॥ जा भुं(भु)जाण आढत्ती। धरकरकन्ती। तासुण ईसइ परिहणउ ॥११.२॥ [अरीन् सकलान् विनाश्य । जगद्यशसा मण्डयित्वा । कृतः प्रचण्डो राजा प्रणतः। यदा भुजयोरारब्धा । धराकरकान्ता । तस्या नेय॑ति परिधानम् ॥ ११.२ ॥] अवरावि जहा [अपरापि यथा] जण पुण्णहिं उप्पण्णउ । गुणसंपुण्णउ । सो पु(उ)व्यहमि(इ) वरिटु ॥ तिहुअणसिअ[छत्तई । कुलकमपत्तई । सीहासण उअविट्ठ ॥११.३॥ [जनः पुण्यैरुत्पन्नः । गुणसंपूर्णः । स उद्वहति वरिष्ठः। त्रिभुवनसितच्छत्राणि । कुलक्रमप्राप्तानि । सिंहासन उपविष्टः ॥ ११.३ ॥] अथ घत्ता णव मत्तउ पढमे । बीए चउद्दह मत्तओ ॥ तइए इमेच्चिअ । चोत्थरवि होइ घत्तओ ॥१२॥ [नव मात्राः प्रथमे । द्वितीये चतुर्दश मात्राः । तृतीये एता एव । चतुर्थेपि, भवति घत्तकः ॥ १२॥] जहा [ यथा]--- खरदूसण लि(गि)लेवि । रणे(ण)[ए]वितेत्ति ण जाइआ ॥ णं खअकाले इह । रावणहो पडवी धाइआ ॥१२.१॥ [खरदूषणौ गिलित्वा । रणदेवीतृप्तिर्न जाता। ननु क्षयकाले इह । रावणस्य पतित्वा धाविता ।। १२.१ ॥]
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy