SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ स्वयंभूच्छन्दः। [उत्थक्कांदयः जहा [ यथा] जइवि ण रूसहिं जइवि ण दुसहिं । जइ वि ण दक्ष करहिं ॥ तोवि मराला जिणवर हिअए । खण वि ण वीसरहिं ॥७.१॥ [ यद्यपि न रुष्यसि.यद्यपि न दुष्यसि । यद्यपि न दयां करोषि । ततोपि हे मन्द जिनवरं हृदये । क्षणमपि न विस्मर ॥ ७.१ ।।] बारहमत्ता पढमं । चलणं तइअंपि॥ णवकल बीअचउत्थो । छन्भणिए संति ॥८॥ [द्वादशमात्रः प्रथमः। चरणस्तृतीयोऽपि । नवकलो द्वितीयश्चतुर्थः । छड्डुणिकायां सन्ति ॥ ८॥] जहा [यथा] लग्ग ह(अ)णेअ असड्ढलु । तुह चलणह पणउ । जिम जाणहिं तिम पालहिं । किंकर अप्पणउ ॥८.१॥ [ लग्नाः अनेके अश्रद्धालवः । तव चरणयोः प्रणताः ॥ यथा जानासि तथा पालय । किंकरमात्मनैव ।। ८.१॥] पढमपए विदिअपएँ । तइअपऍ अ तेहिं ठिआ ॥ एक्कक्कड़ छगणु कउ । बेण्णि सअल तुरिऍ संठिअ ॥९॥ [प्रथमपदेपि द्वितीयपदे । तृतीयपदे च xxx। एकैकश्छगणः कृतः। द्वौ सकलौ तुर्ये संस्थितौ ॥ ९॥] जहा [यथा] तिहुअणगुरु तं गअगु(उ)रु । मेल्लवि झीणकसाअउं ॥ गउसंतत(उ) विहरंतंउ । पुरिमताणु(लु) संपाइअउ ॥९.१॥ [ त्रिभुवनगुरुस्तद् गजपुरं । त्यक्त्वा क्षीणकषायः । गतश्रान्तो विहरन् । पुरिमतालं संप्राप्तः ॥ ९.१ ॥] पढमऍ तइअऍ। दोदो वि चउकला ॥ विदिअऍ चउत्थएँ । पाऍ पंचकला ॥१०॥ [प्रथमे तृतीये। द्वौ द्वौ अपि चतुःकलौ । द्वितीये चतुर्थे । पादे पञ्चकलौ ॥ १०॥ ] जहा [ यथा]-- कण्ण परिपाडी । जणु जाणइ तोरा ॥ चत्तउ जो सवइ । तसु कमणु णिहोरा ॥१०.१॥ १ Ms. reads विरहंतउ.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy