________________
स्वयंभूच्छन्दः।
[उत्थक्कांदयः जहा [ यथा]
जइवि ण रूसहिं जइवि ण दुसहिं । जइ वि ण दक्ष करहिं ॥ तोवि मराला जिणवर हिअए । खण वि ण वीसरहिं ॥७.१॥ [ यद्यपि न रुष्यसि.यद्यपि न दुष्यसि । यद्यपि न दयां करोषि ।
ततोपि हे मन्द जिनवरं हृदये । क्षणमपि न विस्मर ॥ ७.१ ।।] बारहमत्ता पढमं । चलणं तइअंपि॥ णवकल बीअचउत्थो । छन्भणिए संति ॥८॥ [द्वादशमात्रः प्रथमः। चरणस्तृतीयोऽपि ।
नवकलो द्वितीयश्चतुर्थः । छड्डुणिकायां सन्ति ॥ ८॥] जहा [यथा]
लग्ग ह(अ)णेअ असड्ढलु । तुह चलणह पणउ । जिम जाणहिं तिम पालहिं । किंकर अप्पणउ ॥८.१॥ [ लग्नाः अनेके अश्रद्धालवः । तव चरणयोः प्रणताः ॥ यथा जानासि तथा पालय । किंकरमात्मनैव ।। ८.१॥]
पढमपए विदिअपएँ । तइअपऍ अ तेहिं ठिआ ॥ एक्कक्कड़ छगणु कउ । बेण्णि सअल तुरिऍ संठिअ ॥९॥ [प्रथमपदेपि द्वितीयपदे । तृतीयपदे च xxx।
एकैकश्छगणः कृतः। द्वौ सकलौ तुर्ये संस्थितौ ॥ ९॥] जहा [यथा]
तिहुअणगुरु तं गअगु(उ)रु । मेल्लवि झीणकसाअउं ॥ गउसंतत(उ) विहरंतंउ । पुरिमताणु(लु) संपाइअउ ॥९.१॥ [ त्रिभुवनगुरुस्तद् गजपुरं । त्यक्त्वा क्षीणकषायः ।
गतश्रान्तो विहरन् । पुरिमतालं संप्राप्तः ॥ ९.१ ॥] पढमऍ तइअऍ। दोदो वि चउकला ॥ विदिअऍ चउत्थएँ । पाऍ पंचकला ॥१०॥ [प्रथमे तृतीये। द्वौ द्वौ अपि चतुःकलौ ।
द्वितीये चतुर्थे । पादे पञ्चकलौ ॥ १०॥ ] जहा [ यथा]--
कण्ण परिपाडी । जणु जाणइ तोरा ॥
चत्तउ जो सवइ । तसु कमणु णिहोरा ॥१०.१॥ १ Ms. reads विरहंतउ.