________________
उत्थक्कादयः ८.१-७]
स्वयंभूच्छन्दः। जहा [यथा ] -
वारणहो मज्झ । उम्मगिम करेवि ॥ सीहकिसोर ठिउ । वणे पइसरेवि ॥३.१॥ [वारणानां मध्ये । उन्मार्गगत्वं कृत्वा ।
सिंहकिशोरः स्थितः । वने प्रतिसृत्य ॥ ३.१ ॥] सत्तविहा छणिआ तिविहाओ होति तह अ घत्ताओ॥ पद्धडिआ णेअविहा गीईओ होति विविहाओ ॥४॥ [ सप्तविधाश्छड्डणिकास्त्रिविधा भवन्ति तथा च घत्ताः। - पद्धतिका नैकविधा गीतयो भवन्ति विविधाः ॥ ४ ॥] चोदहमत्ता विसमपआ। बारहमत्ता बेण्णि ॥ पढमा छड्डणिआ हुवए । एव मुणेप्पिणु घिण्णि ॥५॥ [चतुर्दशमात्रौ विषमपादौ । द्वादशमात्रौ द्वौ ।
प्रथमा छड्डुणिका भवति । एवं ज्ञात्वा xxx॥५॥] जहा [यथा ] -
सत्त(त्ता)रह दिण जुझंतउ । कुरुवइ णिहुअ[3] हुत्तउ ॥ जल थंभेविणु संतो, होप्पिणु । वासु महासरे सुत्तउ ॥५.१॥ [ सप्तदश दिनानि युध्यमानः । कुरुपतिर्निभृतो भूतः । .
जलं स्तम्भयित्वा शान्तो भूत्वा ।xx महासरसि सुप्तः ॥ ५.१ ।।] दसतेरहमत्ता । पढमविदिअपअ जमअवर ॥ छड्डणिआ विदिआ । पुणुवि गणा इअ भण अवर ॥६॥ [दशत्रयोदशमात्रौ । प्रथमद्वितीयपादौ यमकं वरम् ।
छड्डुणिका द्वितीया। पुनरपि गणाः इति भण अपरे ॥ ६ ॥] जहा [यथा]
जइ णिव्वुदि पाविअ । दुलह लहेवि णिअप्पणउ ॥ ठिउ कामिणि रज्जई । जेण्ण करहिं हिअ अप्पणउ ॥६.१॥ [ यदि निर्वृतिः प्राप्ता । दुर्लभं लब्ध्वा निजप्रणयम् ॥ .
xxxx। ये न कुर्वन्ति हितमात्मनः ॥ ६.१ ॥] . चगणाई चारि थोरेवि । पढमे तइए वि॥ चगणाइं गेण्ह वि सअलाई । विदिअ चउत्थे वि' ॥७॥ [चगणानि चत्वारि स्थापयित्वा । प्रथमे तृतीयेपि ।
चगणे गृहाण द्वे सकले । द्वितीये चतुर्थेपि ॥ ७ ॥] १ .Ms. reads एवि.