________________
८. उत्थक्कादयः। जइ तिण्णि होंति पा आवसाण ।
जमआवि होंति पाआवसाण ॥ उत्थक्क होइ चउतुवि जाण। .
पाआण ताण x x तुहुँ विजाण ॥१॥ [यदि त्रयो भवन्ति पाः दावसानाः
यमकान्यपि भवन्ति पादावसाने। उत्थक्को भवति xxx येषां
पादानां तेषां xx त्वमपि जानीहि ॥ १॥] जहा [यथा ] -
धमरटणरेंदूसासणेण।
विसमेण सुटु दूसासणेण ॥ जइ मह ण भग्गु दूसासणेण ।
तो पहेण जामि दूसासणेण ॥१.१॥ [धृतराष्ट्रनरेन्द्रोच्छ्वासकेन
विषमेण सुष्टु दुःशासनेन ।
___x x x ॥ १.१॥ चत्तारि पगणाई मअणावआरए ॥२॥
[चत्वारि पगणानि मदनावतारे ॥२॥] जहा [यथा]--
ताव पडुपडह पडिपहअ पह[हु]पंगणे ।
णाइँ सुरदुंदुही दिण्ण गअणंगणे ॥ रसिअ सअसंख गाअंति वरमंगलं ।
तिवलि ढड्ढंत घुम्मंत वरमद्दलं ॥२.१॥ [तावत् पटुपटहाः प्रतिप्रहताः प्रभुप्राङ्गणे
ननु सुरदुन्दुभयः दत्ताः गगनाङ्गने । रसिताः शतं शङ्काः गायन्ति वरमङ्गलं
तिवल्यः ढड्ढन्ति घुम्मन्ति वरमर्दलाः ।। २.१॥]
बेण्णिवि चगणाई। धुवए सअलाइं ॥३॥ [ही अपि चगणौ। ध्रुवके सकलौ ॥३॥] |