SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ८. उत्थक्कादयः। जइ तिण्णि होंति पा आवसाण । जमआवि होंति पाआवसाण ॥ उत्थक्क होइ चउतुवि जाण। . पाआण ताण x x तुहुँ विजाण ॥१॥ [यदि त्रयो भवन्ति पाः दावसानाः यमकान्यपि भवन्ति पादावसाने। उत्थक्को भवति xxx येषां पादानां तेषां xx त्वमपि जानीहि ॥ १॥] जहा [यथा ] - धमरटणरेंदूसासणेण। विसमेण सुटु दूसासणेण ॥ जइ मह ण भग्गु दूसासणेण । तो पहेण जामि दूसासणेण ॥१.१॥ [धृतराष्ट्रनरेन्द्रोच्छ्वासकेन विषमेण सुष्टु दुःशासनेन । ___x x x ॥ १.१॥ चत्तारि पगणाई मअणावआरए ॥२॥ [चत्वारि पगणानि मदनावतारे ॥२॥] जहा [यथा]-- ताव पडुपडह पडिपहअ पह[हु]पंगणे । णाइँ सुरदुंदुही दिण्ण गअणंगणे ॥ रसिअ सअसंख गाअंति वरमंगलं । तिवलि ढड्ढंत घुम्मंत वरमद्दलं ॥२.१॥ [तावत् पटुपटहाः प्रतिप्रहताः प्रभुप्राङ्गणे ननु सुरदुन्दुभयः दत्ताः गगनाङ्गने । रसिताः शतं शङ्काः गायन्ति वरमङ्गलं तिवल्यः ढड्ढन्ति घुम्मन्ति वरमर्दलाः ।। २.१॥] बेण्णिवि चगणाई। धुवए सअलाइं ॥३॥ [ही अपि चगणौ। ध्रुवके सकलौ ॥३॥] |
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy