________________
शेषचतुष्पद्यः ७. १-१३]
स्वयंभूच्छन्दः। पमुहआ पसेसा । ललअअत्ति एसा ॥ १२ ॥ [पमुखी पशेषा । ललतकेति एषा ॥ १२॥] पंचंससारहए बहुलत्थे लक्खलक्खणविसुद्धे ॥ एत्थ सअंभुच्छंदे सेसेण समा परिसमत्ता ॥ १३ ॥ [पञ्चांशसारभूते बहुलार्थे लक्ष्यलक्षणविशुद्धे । अत्र स्वयम्भूच्छन्दसि शेषेण समाः परिसमाप्ताः ॥ १३ ॥]
१ Ms. reads पमुहा.