________________
७. शेषचतुष्पद्यः। विण्णवणसंविहाणअमंगलसीहावलोइअत्थम्मि ॥ तत्थ णिबज्झइ धुवअं तस्सोवरि सम्वदुवईओ ॥१॥ [विज्ञापनसंविधानकमङ्गलसिंहावलोकितार्थे । तत्र निबध्यते ध्रुवकं तस्योपरि सर्वद्विपद्यः ॥ १॥] . दोप्पाअसंजुआओ एआणेअक्खरंतजमिआओ॥ ताओ च्चिअ दुवईओ चउण्हतीसहमज्झम्मि ॥२॥ [द्विपादसंयुताः एकानेकाक्षरान्तयमिताः । ता एव द्विपद्यः चतसृणां त्रिंशतेमध्ये ॥ २ ॥] चकआ। विजआ ॥३॥ [चकृता । विजया ॥ ३ ॥] पंसआ। रेवआ ॥४॥ [पांशिका । रेवका ॥ ४ ॥] छंसवई । गणदुवई ॥५॥ [छांशवती । गणद्विपदी ॥ ५॥] चउ(त)विरइआ। सुरदुवइआ ॥६॥ [चतविरचिता । सुरद्विपदी ॥ ६ ॥] पदणिवासा । अच्छरा सा ॥७॥ [पदनिवासा । अप्सरा सा ॥ ७ ॥] मंगलावई । पत्तंसवई ॥ ८॥ [ मङ्गलावती । पतांशवती ॥ ८ ॥] . चचआरजुआ। किर मअरभुआ ॥९॥ [चचकारयुता । किल मकरभुजा ॥ ९ ॥] छदविहूसिआ। मलअविअसिआ ॥१०॥ [छदकारविभूषिता । मलयविकसिता ॥ १० ॥] चपंसजुआ किर । जंभेटुिअआ ॥ ११ ॥ [चपांशयुता किल । जंभेट्टिका ।। ११ ॥]