________________
८८
स्वयंभूच्छन्दः।
[चतुष्पदीद्विपद्यः जं सोडसमे वा(चो)वीसमए ठिअमट्ठगणं तं णा(णो) रंगं ॥ १५६ ॥ [यच्छोडशे चतुर्विंशतितमे स्थितं सार्धाष्टगणं तन्नवरङ्गम् ॥ १५६ ॥] तित्थाणणअं परमं सुहअं अट्टचआरकअं तंससंगअअं॥ १५७ ॥ [ तीर्थाननकं परमं सुभगं भष्टचकारकृतं त्रिमात्रसंगतम् ॥ १५७ ॥] पंचतीसमत्तापरमे चोद्दहविरमे बावीसे कंदोट्टकं ॥ १५८ ॥ [पञ्चत्रिंशन्मात्रापरे चतुर्दशविरामे द्वाविंशतितमे कन्दोट्टम् ॥ १५८ ॥] दसमे अट्ठादसमे संठइ चरमे दो छआरपुत्वं भमरद्ध(द)अं ॥ १५९ ॥ [दशमे अष्टादशे संतिष्ठते चरमे द्विषण्मानपूर्व भ्रमरद्रुतम् ॥ १५९ ॥ ] बारसमे [वीसमए] इसुतीसमए जं संठइ तं सुरकीडिअं ॥१६०॥ [द्वादशे विंशतितमे पञ्चत्रिंशत्तमे यत्संतिष्ठते तत्सुरक्रीडितम् ॥ १६० ॥] चउदसमे बावीसमए छत्तीसमए जं संठइ तं संगीअं ॥ १६१ ॥ [चतुर्दशे द्वाविंशतितमे षट्त्रिंशत्तमे यत्संतिष्ठते तत्संगीतम् ।। १६१ ॥] जं सोडसमे चउवीसमए छत्तीसमए तमिणं उवसंगीअं ॥ १६२ ॥ [यच्छोडशे चतुर्विंशतितमे षट्त्रिंशत्रमे तदिदमुपसंगीतम् ॥ १६२ ॥] गोउन्दि]लअमेआणं णवमपआरं सत्तत्तीसकलासंपुण्णअं ॥ १६३ ॥ [गोन्दलमेतेषां नवमपकारं सप्तत्रिंशत्कलासंपूर्णम् ॥ १६३ ॥] ‘बारसअठ्ठसंठिअं पढमच्छकअं तं(ज) तं भणिअं रच्छावण्णअं॥१६४॥ [द्वादश-अष्टसंस्थितं प्रथमषट्कलं यत्तद्भणितं रथ्यावर्णकम् ॥ १६४ ॥] चोदसमे बावीसमए अवसाणपए जा संठइ सा किर चच्चरी ॥ १६५ ॥ [चतुर्दशे द्वाविंशतितमे अवसानपदे या संतिष्ठते सा किल चच्चरी ॥ १६५ ॥] जं सोडहाट तेरहसंठिअअं अहिणवअं; पढमछआरं चवलअं ॥ १६६ ॥ [यच्छोडश-अष्ट-त्रयोदशस्थितं तदभिनवकं प्रथमषट्कलं चपलम् ॥ १६६ ॥] जं खुणवद्धचआरकअं रइरमणपिअं चोद्दसटुसोडसणिअमं तं ॥१६७॥ [यत्खलु सार्धनवचकारकृतं रतिरमणप्रियं चतुर्दशाष्टषोडशनियमं तत् ॥ १६७ ॥] अद्रुतीसमत्तं छमुहं कलकंठिरुअं; दोण्णिछआरं तं सअवत्तं ॥ १६८ ॥
[अष्टत्रिंशन्मात्रं षट्कलमुखं कलकण्ठिरुतं; द्विषण्मात्रकं तत् शतपत्रम् ॥ १६८॥] १ Ms. reads तमिणमुवसंगीअअं. २ Ms. reads छआरचवलावलअं. ३ Ms. reads वंसवअवत्तं.