SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ६. १३३-१५५] स्वयंभूच्छन्दः। बारसमे वीसमए बत्तीसमए जमिअं मोत्तिअदामं ॥ १४४ ॥ [द्वादशे विंशतितमे द्वात्रिंशत्तमे यमितं मौक्तिकदाम ।। १४४ ॥] चोद्दहमे बाईसमए बत्तीसमए णवकेलीपत्तं ॥ १४५॥ [चतुर्दशे द्वाविंशतितमे द्वात्रिंशत्तमे नवकदलीपत्रम् ॥ १४५॥] छक्कलगणपुरिमाए गुरुचरमाए तं णिहणं वणिआए ॥ १४६॥ [षट्कलगणपौरस्त्यां गुरुचरमायां xxx ॥ १४६॥ ] सत्तचआरकअं अट्ठमपगअं तेत्तीसकलं पा(आ)आमअं ॥ १४७॥ [सप्तचकारकृतं अष्टमपकृतं त्रयस्त्रिंशत्कलं आयामकम् ॥ १४७ ॥] दसमें अट्ठारहमे णिहणगअकमे वीसमिअं कंचीदामअं ॥ १४८ ॥ [ दशमे अष्टादशे निधनगतक्रमे विश्रमितं काञ्चीदामकम् ।। १४८ ॥] बारसमे वीसमए तेत्तीसमए संठइ रसणादामअं ॥ १४९॥ [द्वादशे विंशतितमे त्रयस्त्रिंशत्तमे संतिष्ठति रशनादामकम् ॥ १४९ ॥] चोदहमे [बा वीसमए तेत्तीसमए विरमे चूलामणी ॥ १५०॥ [चतुर्दशे द्वाविंशतितमे त्रयस्त्रिंशत्तमे विरामे चूडामणिः ॥ १५० ॥] छक्कलपुरिमाइँ तणिहणाइँ ताइँ उअपुवाई भणेज उणो ॥ १५१ ॥ [षट्कलपुरस्कृतानि तनिधनानि तान्युपपूर्वानि भणेत्पुनः ॥ १५ ॥] अट्ठचआरकअं णवमगगरुंअं चउतीसहि कलाहिं सोव्वणअं ॥ १५२ ॥ [अष्टचकारकृतं नवमगतगुरुकं चतुस्त्रिंशता कलाभिः स्वमकम् ॥ १५२ ॥ ] दसमे अट्ठारहमे चउतीसमए जइ वीसामो अच्छरकुसुमं ॥ १५३ ॥ [दशमे अष्टादशे चतुस्त्रिंशत्तमे यदि विश्रामः अप्सरःकुसुमम् ॥ १५३ ॥] बारसमे वीसमए ब(चोत्तीसमए संठइ भुअंगविकंतं ॥ १५४॥ [द्वादशे विंशतितमे चतुस्त्रिंशत्तमे संतिष्ठते भुजंगविक्रान्तम् ॥ १५४ ॥] जं पढमचउत्थछआरं चउदसमे वीसमए द्विअमट्टगणं ॥ तं पुण] भण ताराधुवअं; पवणदुवअं पढुमछट्टछक्कलअं ॥ १५५॥ [यत्प्रथमचतुर्थषण्मानं चतुर्दशे विंशतितमे स्थितमष्टगणम् । तत्पुनर्भण ताराध्रुवकं; पवनध्रुवकं प्रथमषष्ठषट्कलकम् ॥ १५५ ॥ ] १ Ms. reads बारहसये. २ Ms. reads छक्कलसपुरिमाई. ३ Ms. reads णवमगअगरुअं.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy