________________
८६
स्वयंभूच्छन्दः।
[चतुष्पदीद्विपद्यः दसमत्तविरामं अट्टवीसमत्तमिणं भमरर(व)अं॥ १३३॥ [दशमात्रविरामं अष्टाविंशतिमात्रमिदं भ्रमरपदम् ॥ १३३ ॥] पढमछआरकअं सत्तमदगअं उन्भमरवअं तं ॥ १३४ ॥ [प्रथमकृतषण्मानं सप्तमगतद्विमानं उद्भ्रमरपदं तत् ॥ १३४ ॥]
सत्तमपगणकअंतं गरुडवअं भणिअं अवहंसए ॥ १३५॥ [सप्तमपगणकृतान्तं गरुडपदं भणितमपभ्रंशे ॥ १३५ ॥] पढमछआरकअं सत्तमप(त)गअं उवगरुडवअं इमं ॥ १३६ ॥ [प्रथमकृतषण्मात्रं सप्तमगतत्रिमात्रं उपगरुडपदमिदम् ॥ १३६॥] तीसहि मत्ताहिं चगणकआहिं तहिँ चिअ सुविरइआई(हिं) । पुवपरद्धकअं गीईसमअं भणिअं पवरकईहिं ॥ १३७॥ [त्रिंशता मात्राभिश्चगणकृताभिः तत्रैव सुविरचिताभिः । पूर्वापरार्धकृतं गीतिसमकं भणितं प्रवरकविभिः ॥ १३७ ॥] जं बारहअटुंतं छजुअलअंतं तं उण हरिणवअं ॥ १३८॥ [यद्वादश-अष्टान्तं षण्मात्रयुगलान्तं तत्पुनहरिणपदम् ॥ १३८॥] पंचछआरजुअं भण भमररुअं दसअट्ठसु बारहसु.॥ १३९ ॥ [पञ्चषण्मात्रयुतं भण भ्रमररुतं दश-अष्टसु द्वादशसु ॥ १३९ ॥]
एकतीसकलअं छचउक्ककअमवह चतेहिं कमलाअरं ॥१४०॥ [एकत्रिंशत्कलं षट्चतुष्ककृतं पश्यत चताभ्यां कमलाकरम् ॥ १४० ॥] जा सत्तचआरा णिहणतआरा सा कुंकुमतिलआवली ॥ १४१ ॥ [या सप्तचकारा निधनतकारा सा कुङ्कुमतिलकावली ॥ १४१ ॥] बारहअट्ठसंठिआ रअणकंठिआ छमुहा पविरामिआं ॥ १४२॥ [द्वादश-अष्टसंस्थिता रत्नकण्ठिका षण्मुखी पविरामिका ॥ १४२ ॥]
अट्ठचआरकअं खंधअसमअं दसअट्ठचउद्दहछिण्णं ॥१४३॥ [अष्टचकारकृतं स्कन्धकसमं दश-अष्ट-चतुर्दशच्छिन्नम् ॥ १४३ ॥ ]
१Ms. reads. गंधरामअं.