SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ६.१०७-१२०] स्वयंभूच्छन्दः। पण्णारह पढमतइ(ई)अए । सोडह बीअचउत्थे पाए। तं मुहवत्तीए लक्खणं । उक्कमेण कज्जललेहाए ॥ ११४ ॥ [पञ्चदश प्रथमतृतीययोः । षोडश द्वितीयचतुर्थयोः पादयोः। तन्मुखवत्या लक्षणं । उत्क्रमेण कज्जललेखायाम् ॥ ११४ ॥] पण्णारह पढमतइज्जए । सत्तारह बीअचउत्थे(त्थ)अम्मि ॥ लक्खणअं कुसुमलआहिरए । उक्कमेण किलकिंचिअअम्मि ॥ ११५॥ [पञ्चदश प्रथमतृतीययोः । सप्तदश द्वितीयचतुर्थयोः । लक्षणं कुसुमलतागृहे । उत्क्रमेण किलकिंचितके ॥ ११५॥] इअ पण्णारहमत्ते छपंच-चचपद-तिप-तिविहभंगिल्ले ॥ उत्तरचलणविभिण्णे चउविहमिह लक्खणं एअं ॥ ११६ ॥ [इति पञ्चदशमात्रे छपच-चचपद-तिप-विविध-भङ्गवति । उत्तरचरणविभिन्ने चतुर्विधमिह लक्षणमेतत् ॥ ११६॥] सोलह पढमतईए पाए । सत्तारह बीअचउत्थ[अम्मि ॥ लक्खण[अमिह रअणमालाए । तं उक्कमेण ससिबिबिअम्मि ॥११७ ॥ [षोडश प्रथमतृतीययोः पादयोः । सप्तदश द्वितीयचतुर्थयोः । लक्षणमिह रत्नमालायाः । तदुत्क्रमेण शशिबिम्बिते ॥ ११७ ॥] इअ सोलहमत्तिल्ले छछचचचउक्कदुविहभंगिल्ले ॥ उत्तरचलणविभिण्णे दुविह[आमिह लक्खणं सिढें ॥ ११८ ॥ [इति षोडशमात्रे छछच-चचउक्क-द्विविधभङ्गवति । उत्तरचरणविभिन्ने द्विविधमिह लक्षणं शिष्टम् ॥ ११८॥] इअ सत्तारहमत्ते छछपतिचआरपगणभग्गी(भंगी)ओ ॥ एआओ इमे पाए इमाई अणुसरह वीसत्था ॥ ११९ ॥ [इति सप्तदशमात्रे छछप-तिचारपगण-भङ्गयौ । एतावस्मिन्पादे इमान्यनुसरत विश्रब्धाः ॥ ११९ ॥] वीसट्ठारहसोल[ह]चोद्दहबारहदसटछच्चउदा ॥ एवं दहुत्तरसअं धुवआणं वत्थुआणं च ॥ १२० ॥ [विंशत्यष्टादशषोडशचतुर्दशद्वादशदशाष्टषट्चतुर्द्वयम् । एवं दशोत्तरशतं ध्रुवकानां वस्तुकानां च ॥ १२०॥] १ Ms. reads चचपदगणविविभंगिल्ले.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy