________________
८२
स्वयंभूच्छन्दः ।
चोदह पटुर्मतइअचलणे । पण्णारह तह अवसेसए ॥ सुहअं वरतिलअस्स इमं । लक्खणअं इहावहंसए ॥ १०७ ॥ [ चतुर्दश प्रथमतृतीययोश्चरणयोः । पञ्चदश तथावशेषयोः । सुभगं वरतिलकस्येदं । लक्षणमिहापभ्रंशे ॥ १०७ ॥
पण्णारह पढुमतइ (ई) अए । चउद्द(द) ह अवसेसे चलणे ॥ . इअ एरिसलक्खणसंजुअं । तं अणंगललिअंति भणे ॥ १०८ ॥ [ पञ्चदश प्रथमतृतीययोः । चतुर्दशावशेषयोश्चरणयोः । इतीदृशलक्षणसंयुतं । तदनङ्गललितमिति भणेत् ॥ १०८ ॥ ]
पढुमतइज्जा चोद्दहहिं । तह बीअचउत्था सोडहहिं ॥
इअ चउचलणसलक्खणिआ । छन्दे वसंतलेहा भणिआ ॥ १०९ ॥
[ प्रथमतृतीयौ चतुर्दशभिः । तथा द्वितीयचतुर्थी षोडशभिः ।
इति चतुश्चरणसलक्षणा | छन्दसि वसन्तलेखा भणिता ॥ १०९ ॥ ]
जइ पढमतइज्जा सोलहहिं । बीअचउत्था चोद्दहहिं ॥ इअ एरिसलक्खणविरइ [अ] अं । भण्णइ वम्महविलसिअअं ॥ ११० ॥
[ यदि प्रथमतृतीयौ षोडशभिः । द्वितीयचतुर्थी चतुर्दशभिः । इतीद्दशलक्षणविरचितं । भण्यते मन्मथविलसितम् ॥ ११० 门
[ चतुष्पदी द्विपद्यः
चोद्दह पढुमतइअचलणे । जइ सत्तारह बीअचउत्थए ॥ लक्खणअं तं एरिसअं । जाणह महरालाविणिहत्थए ॥ १११ ॥
[ चतुर्दश प्रथमतृतीययोश्चरणयोः । यदि सप्तदश द्वितीयचतुर्थयोः । लक्षणकं तदीदृशं । जानीत मधुरालापिनीहस्तके ॥ १११ ॥ ]
जइ सत्तारह पढुमतइ (ई)[अ] ए । चोद्दह अवसेसऍ चलणे ॥ er आरंगअंति विरअंति । चउवअलक्ख [ण] अं कइणो ॥ ११२ ॥
[ यदि सप्तदश प्रथमतृतीययोः । चतुर्दशावशेषयोश्चरणयोः । एवं आरंगडीति विरचनन्ति । चतुष्पदलक्षणं कवयः ॥ ११२ ॥ ]
इअ चउदहमत्तिले छच (प) तपपचचचचदगणभंगिले ॥ उत्तरचलणविभिण्णे छव्विहमिह लक्खणं एअं ॥ ११३ ॥ [ इति चतुर्दशमात्रावति छपत - पपच-चचचद- गणभङ्गवति । उत्तरचरणविभिन्ने षड्विधमिह लक्षणमेतत् ॥ ११३ ॥ ]
१ Ms. reads पडुमतइअए चलणे.