SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ६. ९३-१०६ ] जहा [ यथा ] - स्वयंभूच्छन्दः । रणे रणपण वज्जइ । को तासु जिअंते भज्जइ ॥ अकुसल सुहडणिसुंभहो । किं करउ खलग्ग (लंग ) णथंभो ॥ १००.१ ॥ [ रणे रणपथो न वर्ज्यते । कः तस्मात् जीवन् भज्यते । अकुशलसुभट निशुम्भस्य । किं क्रियतां खलाङ्गणस्तम्भस्य || १००.१॥ पणारह पढमतइ (ई) [ अ ] ए| तेरह सेसे पा[ अ ] ए ॥ • तं भण्णइ कुंजरविलसिअं । एत्थ चउप्पअजाअए ॥ १०१ ॥ [ पञ्चदश प्रथमतृतीययोः । त्रयोदश शेषयोः पादयोः । तद्भण्यते कुञ्जरविलसितं । अत्र चतुष्पदजातौ ॥ १०१ ॥ ] तेरह पढमतइ (ई) अए । सोलह बीअचउत्थे चलणे ॥ छन्दुण्णुअपरिपद्दिअं । [तं] कामिणिकीडणअंति भणे ॥ १०२ ॥ [ त्रयोदश प्रथमतृतीययोः । षोडश द्वितीयचतुर्थयोश्चरणयोः । छन्दोज्ञपरिप्रार्थितं । तत् कामिनीक्रीडनकमिति भणेत् ॥ १०२ ॥ ]. सोलह पढुमतईए चलणे । तेरह जइ अवसेसए ॥ तं लक्खणअंति तमेरि [स] अं । छंदम्मि राजहंस ॥ १०३ ॥ [ षोडश प्रथमतृतीययोश्चरणयोः । त्रयोदश यद्यवशेषयोः । तल्लक्षणमिति तदीदृशं । छन्दसि राजहंसके ॥ १०३ ॥ ] तेरह पढुमतइ (ई) अए । जइ सत्तारह बीअचउत्थे (त्थ) [ए] ॥ सप्पाअरिअमेरिसंतं । जाणह तमिणं कंकणहत्थअं ॥ १०४ ॥ [ त्रयोदश प्रथमतृतीययोः । यदि सप्तदश द्वितीयचतुर्थयोः । × × × × ईदृशं तत् । जानीत तदिदं कङ्कणहस्तकम् ॥ १०४ ॥ ] पढुमतइ (ई) अएसु सत्तारह । तेरह सेस (से) पाअए ॥ असोअपल्लवछाआलक्खणं । होइ चउप्पअजाअए ॥ १०५ ॥ [प्रथमतृतीययोः सप्तदश । त्रयोदश शेषयोः पादयोः । अशोकपल्लवच्छायालक्षणं । भवति चतुष्पदजातौ ॥ १०५ ॥ ] ८१ इअ तेरहमत्तिल्ले पछदपपतचचपतिविहभंगिल्ले ॥ उत्तरचलणविभिण्णे अट्ठविहं लक्खणं एअं ॥ १०६॥ [ इति त्रयोदशमात्रावति पछद - पपत चचप त्रिविधभङ्गवति । उत्तरचरणविभिन्ने अष्टविधं लक्षणमेतत् ॥ १०६ ॥ ]
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy