________________
स्वयंभूच्छन्दः।
[चतुष्पदीद्विपद्यः [द्वादश आदितृतीययोः । षोडश द्वितीयचतुर्थयोः पादयोः ।
छन्दोज्ञैर्भणितं । लक्षणं काञ्चनमालायाः ॥ ९३ ॥] जइ सोडह पढुमतइअचलणे । सेसे बारह होति ॥ तं सुरआलिंगणअस्स इमं । जाणह लक्खणअंति ॥९४॥ [यदि षोडश प्रथमतृतीयचरणयोः । शेषे द्वादश भवन्ति ।
तत् सुरालिङ्गनस्यैतत् । जानीत लक्षणमिति ॥ ९४ ॥] बारह पढमतईए । सत्तारह बीअचउत्थे पाए । एरिसअंणाअव्वं । लक्खणअं जलहरविला(ल)सिआए ॥९५॥ [द्वादश प्रथमतृतीययोः । सप्तदश द्वितीयचतुर्थयोः पादयोः ।
ईदृशं ज्ञातव्यं । लक्षणं जलधरविलसितायाः ॥ ९५ ॥] सत्तारह आइतईअएसु । बारह सेसे चलणे ॥ मत्ताउ हुवंति कमेण एआ। कंकेल्लिलआभरणे ॥९६ ॥ [सप्तदश आदितृतीययोः । द्वादश शेषयोः चरणयोः ।
मात्रा भवन्ति क्रमेणैताः । कंकेल्लिलताभरणे ॥ ९६ ॥] इअ बारहमत्तिल्ले छचदपपदचपतचचचभंगिल्ले ॥ उत्तरचरणविभिण्णे दसविहअं लक्खणं एअं ॥९७॥ [इति द्वादशमात्रावति छचद-पपद-चपत-चचच-भङ्गवति । उत्तरचरणविभिन्ने दशविधं लक्षणमेतत् ॥ ९७ ॥] तेरह पढमतईआ(अ)ए । चोदह अवसेस' पाए ॥ मत्ता जाणेजसु इह । अहिणवमिअंकलेहाए ॥९८॥ [त्रयोदश प्रथमतृतीययोः । चतुर्दशावशेषयोः पादयोः ।
मात्रा ज्ञायन्तामिह । अभिनवमृगाङ्कलेखायाम् ॥ ९८॥] चोदह पढुमतइअचलणे । तेरह बीअचउत्थए । लक्खणअंति तमेरिसरं । कुसुमिअकेअइहत्थए ॥९९॥ [चतुर्दश प्रथमतृतीयचरणयोः । त्रयोदश द्वितीयचतुर्थयोः ।
लक्षणमिति तदीदृशं । कुसुमितकेतकीहस्ते ॥ ९९॥" तेरह पढमतइ(ई)अए। पण्णारह सेसे पाअए ॥ साहारकुसुममंजरी। एसा अवहंसे भण्णए ॥१०॥ [त्रयोदश प्रथमतृतीययोः । पञ्चदश शेषयोः पादयोः । सहकारकुसुममञ्जरी । एषापभ्रंशे भण्यते ॥ १०॥]