SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ६. ८२-९३] स्वयंभूच्छन्दः। तेरह पढमतइ(ई)अए । बारह बीअचउत्थे॥ उवदुवहअलक्खणमिणं । होइ अवहं[स]सत्थे ॥ ८८॥ त्रयोदश प्रथमतृतीययोः । द्वादश द्वितीयचतुर्थयोः । उपदोहकलक्षणमिदं । भवत्यपभ्रंशशास्त्रे ॥ ८८ ॥] . यथा संस्कृते अयि सखि साहसकारिणि । किं तव चंक्रमितेन । ठसदिति भङ्गमवाप्स्यसि । कुचयुगभारभरेण ॥ ८८.१॥ बारह विसमे चलणे । चोदह पुणु सेसऍ होंति ॥ जाणह एरिसअं तं । अवदुवहअलक्खणअंति ॥ ८९॥ [ द्वादश विषमे चरणे । चतुर्दश पुनः शेषयोः भवन्ति । जानीत ईदृशं तत् । अपदोहकलक्षणमिति ॥ ८९ ॥] चोदह पढुमतइअचलणे । बारह बीअचउत्थे ।। दुवह अलक्खणं एरिसउ। होइ अवह[स] सत्थे ॥९॥ [ चतुर्दश प्रथमतृतीयचरणयोः । द्वादश द्वितीयचतुर्थयोः । दोहकलक्षणमीदृशं । भवति अपभ्रंशशास्त्रे ॥ ९० जहा [यथा] णिसुणेवि पच्छे तुरअरउ । भुंडअणिहिं सहसत्ति ॥ . णिअकंतह दाढाजुअले । पुणि पुणि णअण वलंति ॥९०.१॥ [ श्रुत्वा पश्चात् तुरगरवं । सूकरीणां सहसेति । निजकान्तस्य दंष्ट्रायुगले । पुनः पुनः नयनानि वलन्ति ।। ९०.१ ॥] बारह पढमतइअए । पण्णारह बीअचउत्थए । जाणह लक्खणअं तं । एरिसं(स)[अं] पेम्मविलासए ॥९१॥ [द्वादश प्रथमतृतीययोः । पञ्चदश द्वितीयचतुर्थयोः । जानीत लक्षणं तत् । ईदृशं प्रेमविलासे ॥ ९१ ॥] पण्णारह पढमतइ(ई)अए । बारह बीअचउत्थे । सा भण्णइ चंदमलेहिआ। एत्थ अवहं[स]सत्थे ॥९२॥ [पञ्चदश प्रथमतृतीययोः। द्वादश द्वितीयचतुर्थयोः । सा भण्यते चन्द्रलेखिका । अत्रापभ्रंशशास्त्रे ॥ ९२ ॥] बारह आइतइअए । सोलह बीअचउत्थे पाए । छंदुण्णुएहिं भणिअं । लक्खणअं कंचइमालाए ॥९३॥ . १ Ms. reads अवदुवहलक्खण.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy