SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ७८ . स्वयंभूच्छन्दः । [चतुष्पदीद्विपद्यः विसमे एआरह । सोरह बीअचउत्थे पाए। मत्ता हुविज्जाह। णिच्चं विज्जाहरललिआए ॥ ८२॥ [विषमे एकादश । षोडश द्वितीयचतुर्थयोः पादयोः । मात्रा भविष्यन्ति । नित्यं विद्याधरललितायाम् ॥ ८२॥] सोलह पढमतइज्जे चलणे। एआरह सेसए॥ लक्खण जाणेरिसअंतं। विज्जाहरहासए ॥८३॥ [षोडश प्रथमतृतीययोश्चरणयोः । एकादश शेषयोः । लक्षणकं जानीहीदृशं तत् । विद्याधरहासे ॥ ८३ ॥] विसमे एआरह। सत्तारह बीअचउत्थरसु॥ मत्ता हुविज्जाह । एअं सारंगा(ग)[अ]पाअएसु ॥ ८४॥ [विषमे एकादश । सप्तदश द्वितीयचतुर्थयोः । मात्रा भविष्यन्ति । एवं सारंगकपादेषु ॥ ८४ ॥] सत्तारह पढुमतइ(ई)अएसु । एआरह उत्तरे॥ मत्ताउ कमेण ठवेहु एत्थ। कुसुमाउहसेहरे ॥ ८५॥ [सप्तदश प्रथमतृतीययोः । एकादश उत्तरयोः । मात्राः क्रमेण स्थापयतात्र । कुसुमायुधशेखरे ॥ ८५॥] इअ एआरहमत्ते छपपचदचतत(च)तिविहभंगिल्ले ॥ उत्तरचरणविभिण्णे बारसहा लक्खणं एअं ॥८६॥ [ इत्येकादशमात्रे छपपचदचतच-त्रिविधभङ्गवति । उत्तरचरणविभिन्ने द्वादशधा लक्षणमेतत् ॥ ८६ ॥ ] बारह पढमतइअए । तेरह जइ अवसेसए ॥ । लक्खणअं एरिसरं । जाणह कामिणिहासए ॥ ८७॥ [द्वादश प्रथमतृतीययोः । त्रयोदश यदि अवशेषयोः । लक्षणकमीदृशं । जानीत कामिनीहासे ॥ ८७ ॥ ] जहा चउमुहस्स [यथा चतुर्मुखस्य] दोह किअ अहिसेअए । विविहसमुब्भिचिंधहई॥ . वढिअसमरावेसई । बलइ(ई) बे वि सण्णद्धइ(ई) ॥ ८७.१॥ [ द्रोणस्य कृतेभिषेके । विविधसमुच्छ्रितचिह्ने । वर्धितसमरावेशे । बले द्वे अपि सन्नद्धे ॥ ८७.१ ॥] १ Ms. reads दोहण, अहिसेसए, चिण्हई.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy