________________
७७
स्वयंभूच्छन्दः। [हरेरागमनं श्रुत्वा । आश्वासितपौरायाम् ।।
धुतधवलध्वजो राज्ञा । तेनोच्छ्रितो मथुरायाम् ।। ७५.१ ॥] ओजे एआरह । तेरह सेसे चलणए ॥ मत्ताओ मुणिजह । विन्भमविलसिअवअणए ॥७६॥ [ओजे एकादश । त्रयोदश शेषयोश्चरणयोः ।
मात्राः जानीत । विभ्रमविलसितवदनके ॥ ७६ ॥] तेरह पढुमतइ(ई)अए। एआरह उत्तरे ॥ लक्खणअं तं एरिसं। कुसुमाउलमहुँअरे ॥७७॥ [त्रयोदश प्रथमतृतीययोः । एकादश उत्तरयोः ।
लक्षणकं तदीदृशं । कुसुमाकुलमधुकरे ॥ ७७ ॥] विसमे एआरह। चोदह बीअचरमे चलणे॥ इअ लक्खणसंजुअं। वणफुलंध[अ]अंति भणे ॥७८ ॥ [विषमे एकादश । चतुर्दश द्वितीयचतुर्थचरणयोः ।
इति लक्षणसंयुतं । वनफुल्लंधयमिति भणेत् ॥ ७८ ॥] जहा [यथा]
भजउ जो भजइ । सत्तुवले रणे दुजअहो॥ हउं एक ण भजइं(उ)। सारहिअइअधणंजअहो ॥ ७८.१॥ [भज्यतां यो भज्यते । शत्रुबले रणे दुर्जयात् ॥
अहमेको न भज्ये । सारथि xxx धनंजयात् ।। ७८.१ ॥] चोदह आइतइअचलणे। एआरह सेसए ॥ लक्खणअंति तमेरिसरं। भण भमरविलासए ॥७९॥ . [चतुर्दश आदितृतीयचरणयोः । एकादश शेषयोः ।
लक्षणकमिति तदीदृशं । भण भ्रमरविलासके ॥ ७९ ॥] विसमे एआरह । पण्णारह जइ अवसेसए॥ लक्खणमिणमेरिसं। किर किण्णरमहरविलासए ॥ ८०॥ [विषमे एकादश । पञ्चदश यदि अवशेषयोः ।
लक्षणमिदमीदृशं । किल किंनरमधुरविलासके ॥ ८० ॥] पण्णारह पढमतइ(ई)अए। एआरह सेसए॥ लक्ख[ण]मिणं समुद्दिठ्ठअं। किर मअणविलासए ॥ ८१॥ [पञ्चदश प्रथमतृतीययोः । एकादश शेषयोः । लक्षणमिदं समुद्दिष्टं । किल मदनविलासके ॥ ८१ ॥]
१ Ms. reads महुअरए.