SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ स्वयंभूच्छन्दः। [चतुष्पदीद्विपद्यः दस पढुमतइअए। सोडह वीअचउत्थे पाए॥ लक्खणमेरिस। जाणह णवविज्जुलमालाए ॥ ६९ ॥ [दश प्रथमतृतीययोः । षोडश द्वितीयचतुर्थयोः पादयोः । लक्षणमीदृशं । जानीत नवविद्युन्मालायाम् ॥ ६९।। सोलह पढमतइअए पाए। दस सेसे चलणे॥ 'अक्खित्तिआऍ तं लक्खण। इह छंदम्मि भणे ॥ ७० ॥ [षोडश प्रथमतृतीययोः पादयोः । दश शेषयोश्चरणयोः । आक्षिप्तिकायास्तल्लक्षणकं । इह छन्दसि भणेत् ॥ ७० ॥] दस आइतइअए। वीअचउत्थएसु सत्तारह ॥ एरिस चउपाअं। तिवलितरंगअंति तं जाणह ॥ ७१ ॥ [दश भादितृतीययोः । द्वितीयचतुर्थयोः सप्तदश । ईदृशं चतुष्पदं । त्रिवलीतरंगकमिति तज्जानीत ॥ ७१५] सत्तारह पढमतइअएसु। दस सेसे पाए॥ मत्ताउ कमेण हुवंति मि[अ]ए। किण्णरलीलाए ॥ ७२ ॥ [सप्तदश प्रथमतृतीययोः । दश शेषयोः पादयोः । मात्राः क्रमेण भवन्ति मितयोः । किन्नरलीलायाम् ॥७२॥] इअ दसमत्ते पाए छचपपदचउंसे(चंस)तिविहभंगिल्ले ॥ उत्तरचलणविभिण्णे चउदसहा लक्खणं एअं॥७३॥ [इति दशमात्रे पादे छचपपदचचांशत्रिविधभङ्गयुते । उत्तरचरणविभिन्ने चतुर्दशधा लक्षणमेतत् ॥ ७३ ॥] विसमे एआरह । बारह बीचअउत्थे॥ एअं अरविंदअं। होइ अवहं[स]सत्थे ॥ ७४ ॥ [विषमे एकादश । द्वादश द्वितीयचतुर्थयोः।। एतदरविन्दकं । भवति अपभ्रंशशास्त्रे ॥ ७४ ॥] बारह पढुमतइअए । एआरह सेसए॥ जाणह लक्खणअं तं । मकरद्धअहासए ॥ ७५ ॥ [द्वादश प्रथमतृतीययोः । एकादश शेषयोः। जानीत लक्षणं तत् । मकरध्वजहासे ॥ जहा [यथा] हरिआगमण सुणेवि । आसासिअपउरए ॥ धुअधवलअधअ राए(एं)। तेणुब्भिउ महुरए ॥७५.१ ॥
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy