________________
६. ५९-६८.१]
स्वयंभूच्छन्दः। तेरह पढमतइ(ई)अए। दस सेसे पाए । लक्खणअं तं एरिसं। मरगअमालाए ॥ ६४ ॥ [त्रयोदश प्रथमतृतीययोः । दश शेषयोः पादयोः । लक्षणकं तदीदृशं । मरकतमालायाम् ॥ ६४ ॥] दस पढमतइअए। चोद्दह अवसेसे चलणे॥ तं महुअरवंदं । सकइ वहंसच्छंदवणे ॥६५॥ [दश प्रथमतृतीययोः । चतुर्दश अवशेषयोश्चरणयोः ।
तं मधुकरवृन्दं । xxx अपभ्रंशच्छन्दोवने ॥६५॥] जहा चउमुहस्स [यथा चतुर्मुखस्य]
ससि उग्गउ ताम। जेण णहअंगण मंडिअउ ॥ णं रइरहचक्क । दीसइ अरुणे छड्डिअउ ॥६५.१॥ [ शशी उद्गतस्तावत् । येन नभोऽङ्गनं मण्डितम् ।
ननु रवि-रथचक्रं । दृश्यतेऽरुणेन त्यक्तम् ॥ ६५.१ ॥] चोदह पढमतइअचलणे। सेसे दस जाइ॥ एसाहिणववसंतसिरी। कस्स ण पडिहाइ ॥ ६६ ॥ [चतुर्दश प्रथमतृतीयचरणयोः । शेषयोर्दश यस्याः ।
एषा अभिनववसन्तश्रीः । कस्य न प्रतिभाति ॥ ६६ ॥]. दस विसमे चलणे। पण्णारह सेसे पाअए॥ . तं केअइकुसुमं । बझंतं कस्स ण सोहए ॥ ६७॥ [दश विषमे चरणे । पञ्चदश शेषे पादे ।
तत् केतकीकुसुमं । बध्यमानं कस्य न शोभते ॥ ६७ ॥] पण्णारह पढुमतइ(ई)अए। दस सेसे चलणे ॥ एरिसलक्खण]संजुत्तों। मणहरअंति भणे ॥ ६८॥ [पञ्चदश प्रथमतृतीययोः । दश शेषयोश्चरणयोः ।
ईदृग्लक्षणसंयुक्तं । मनोहरमिति भणेत् ॥ ६८ ॥] जहा [यथा]
सुरसंघ वि संकंत तेल्लोक्के । जासु सेव करइ ॥ अत्थाणे तसु सुअ वालिहो । दू[अ]ओ पइसइ ॥ ६८.१ ॥ [सुरसंघोपि शङ्कमानस्त्रैलोक्ये । यस्य सेवां करोति ॥ आस्थाने तस्य सुतो वालिनः । दूतः प्रविशति ॥ ६८.१॥]