________________
स्वयंभूच्छन्दः।
[चतुष्पदीद्विपद्यः बीसट्ठारहसोलह एवं चउपण्णवत्थुजाईहिं(ई)॥ सत्ताई(इ)णवंताई बीअचउत्थम्मि पाअजुए ॥ ५९॥ . [विंशत्यष्टादशषोडश एवं चतुष्पञ्चाशद्वस्तुजातयः।
सप्तादिनवान्ताः द्वितीयचतुर्थयोः पादयुगे ॥ ५९॥] .. बीअचउत्थे पाए दहाई सत्तारहावसाणाई॥ ताई चिअ धुवआई भासाकव्वाई साराइं॥ ६० ॥ | द्वितीयचतुर्थयोः पादयोः दशादि-सप्तदशावसानानि । तान्येव ध्रुवकाणि भाषाकाव्यानि साराणि ॥ ६० ॥] दस विसमे चलणे। एआरह सेसए॥ भमुआचंगणअं। एअं अवहंसए ॥ ६१ ॥ [दश विषमे चरणे । एकादश शेषयोः ।
भ्रूचक्रणकं । एतद् अपभ्रंशे ॥ ६१ ॥] जहा [यथा]
ओरेंसरु मणुस । णउ खजसि पिजसि ॥ पूअसरिक्खउ उअ । सुणिहालिउ किजसि ॥ ६१.१ ॥ [xxxx मनुष्य । नैव भक्ष्यसे पीयसे ।
पूगसदृशः पश्य । सुनिभालितः क्रिथसे ॥ ६१.१॥] विसमे एआरह। दस सेस(से) चलणे॥ इअ लक्खणसंजुअं। विज्जुलअंति भणे॥ ६२ ॥ [विषमे एकादश । दश शेषचरणे। इति लक्षणसंयुतं । विद्युल्लतामिति भणेत् ॥ ६२ ॥] देस पदमतइअए। तेरह बीअचउत्थए । कोइलरिंछोली। एसा अवहंसत्थए ॥ ६३ ॥ [दश प्रथमतृतीययोः । त्रयोदश द्वितीयचतुर्थयोः ।
कोकिलरिञ्छोली । एषा अपभ्रंशस्थयोः ॥ ६३ ॥] जहा चउमुहस्स [ यथा चतुर्मुखस्य]
णं पवरु पलासु । वणसंचारि म(प)फुल्लिआ॥ ते चोदह लक्ख[णि] । णिमिसद्धे सरसल्लिआ॥ ६३.१ ॥ [ननु प्रवराः पलाशाः । वनसंचारे प्रफुलिताः । ते चतुर्दश लक्ष्मणेन । निमिषार्धन शरशल्यिताः ॥ ६३.१ ॥]
१ Ms. reads भमरावंगणअं. २ Between vv. 62 and 63, two stanzas giving the definitions of मुक्ताफलमाला 10, 12, (x2), and पञ्चाननललिता 12, 10 (x2) have obviously been dropped.