SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ स्वयंभूच्छन्दः। [चतुष्पदीद्विपद्यः बीसट्ठारहसोलह एवं चउपण्णवत्थुजाईहिं(ई)॥ सत्ताई(इ)णवंताई बीअचउत्थम्मि पाअजुए ॥ ५९॥ . [विंशत्यष्टादशषोडश एवं चतुष्पञ्चाशद्वस्तुजातयः। सप्तादिनवान्ताः द्वितीयचतुर्थयोः पादयुगे ॥ ५९॥] .. बीअचउत्थे पाए दहाई सत्तारहावसाणाई॥ ताई चिअ धुवआई भासाकव्वाई साराइं॥ ६० ॥ | द्वितीयचतुर्थयोः पादयोः दशादि-सप्तदशावसानानि । तान्येव ध्रुवकाणि भाषाकाव्यानि साराणि ॥ ६० ॥] दस विसमे चलणे। एआरह सेसए॥ भमुआचंगणअं। एअं अवहंसए ॥ ६१ ॥ [दश विषमे चरणे । एकादश शेषयोः । भ्रूचक्रणकं । एतद् अपभ्रंशे ॥ ६१ ॥] जहा [यथा] ओरेंसरु मणुस । णउ खजसि पिजसि ॥ पूअसरिक्खउ उअ । सुणिहालिउ किजसि ॥ ६१.१ ॥ [xxxx मनुष्य । नैव भक्ष्यसे पीयसे । पूगसदृशः पश्य । सुनिभालितः क्रिथसे ॥ ६१.१॥] विसमे एआरह। दस सेस(से) चलणे॥ इअ लक्खणसंजुअं। विज्जुलअंति भणे॥ ६२ ॥ [विषमे एकादश । दश शेषचरणे। इति लक्षणसंयुतं । विद्युल्लतामिति भणेत् ॥ ६२ ॥] देस पदमतइअए। तेरह बीअचउत्थए । कोइलरिंछोली। एसा अवहंसत्थए ॥ ६३ ॥ [दश प्रथमतृतीययोः । त्रयोदश द्वितीयचतुर्थयोः । कोकिलरिञ्छोली । एषा अपभ्रंशस्थयोः ॥ ६३ ॥] जहा चउमुहस्स [ यथा चतुर्मुखस्य] णं पवरु पलासु । वणसंचारि म(प)फुल्लिआ॥ ते चोदह लक्ख[णि] । णिमिसद्धे सरसल्लिआ॥ ६३.१ ॥ [ननु प्रवराः पलाशाः । वनसंचारे प्रफुलिताः । ते चतुर्दश लक्ष्मणेन । निमिषार्धन शरशल्यिताः ॥ ६३.१ ॥] १ Ms. reads भमरावंगणअं. २ Between vv. 62 and 63, two stanzas giving the definitions of मुक्ताफलमाला 10, 12, (x2), and पञ्चाननललिता 12, 10 (x2) have obviously been dropped.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy