________________
स्वयंभूच्छन्दः। जइ विसमे णओ। सोरह बीअचउत्थे होंति ॥ तं चंदुज्जुअं। छन्दे कइवसहा पभणन्ति ॥ ५४ ॥ [यदि विषमे नव । षोडश द्वितीयचतुर्थयोः भवन्ति ।।
तञ्चन्द्रोद्योतं । छन्दसि कविवृषभाः प्रभणन्ति ॥ ५४॥] जहा चउमुहस्स [ यथा चतुर्मुखस्य]--
भाइविओअए। जिह जिह करइ विहीसणु सोओ॥ तिह तिह दुक्खेण । रुअइ सह विवइ वाणरलोओ॥ ५४.१॥ [भ्रातृवियोगे । यथा यथा करोति विभीषणः शोकम् । .
तथा तथा दुःखेन । रोदिति सह विपदि वानरलोकः ॥ ५४.१ ॥] सोलह पदमतइअए पाए। णव अवसेसए॥ एसा भण्णइ अंगअललिआ। किर अवहंसए ॥ ५५ ॥ [षोडश प्रथमतृतीययोः पादयोः । नव अवशेषयोः । एषा भण्यते अङ्गदललिता । किल अपभ्रंशे ॥ ५५ ॥] णव विसमएसु । सत्तारह बीअचउत्थएसु॥ इअ लक्खणेण । रअणावली कआ कइअणेण ॥५६॥ [नव विषमयोः । सप्तदश द्वितीयचतुर्थयोः ।
इति लक्षणेन । रत्नावली कृता कविजनेन ॥ ५६ ॥] जहा [यथा]
सुरवरतासअरु । रावण दट्ठ(ड्ढु) जासु जग कंपइ ॥ अण्णु कहिं मग्गई । चुक्कइ एव णाइ सिहि झंपई ॥ ५६.१॥ [सुरवरत्रासकरः । रावणो दग्धो यस्माजगत्कम्पते ।
अन्यः कथं मार्गान् । त्यजति एवं ननु शिखी आक्रामति ।। ५६.१ ॥] सत्तारह पढुमतइअपा]ए । मत्ता कमेण ॥ णव बीअचउत्थएसु मी(सी)[स]ए । कुसुमावलीए ॥ ५७ ॥ [सप्तदश प्रथमतृतीयपादयोः । मात्राः क्रमेण ।
नव द्वितीयचतुर्थयोः शिष्यन्ते । कुसुमावल्याम् ॥ ५७ ॥] इअ णवमत्ते पाए छततितचपआरगणतिभंगिल्ले ॥ उत्तरचलणविभिण्णे सोडसहा लक्खणं एअं॥५८॥ [इति नवमात्रे पादे छत-त्रित-चपकारगण-त्रिभङ्गयुते ।
उत्तरचरणविभिन्ने षोडशधा लक्षणमेतत् ॥ ५४॥] १ Ms. reads अणु for अण्णु in c and चुकइ पवणो इसिहिं जंपई in d.