________________
स्वयंभूच्छन्दः।
[चतुष्पदीद्विपद्यः तेरह पढुमतइ(ई)अए । णव समचलणए ॥ लक्खणअं इणमेत्तिअं। कुरबअदामए ॥ ४९ ॥ [त्रयोदश प्रथमतृतीययोः । नव समचरणयोः । लक्षणकमिदमेतावत् । कुरबकदाम्नि ॥ ४९ ॥] णव मुहतइअए। तह चोदह बीस(अ)चउत्थे ॥ कुसुमणिरंतरं । तं होइ अवहं[स]सत्थे॥५०॥ [नव मुखतृतीययोः। तथा चतुर्दश द्वितीयचतुर्थयोः।
कुसुमनिरन्तरं । तद्भवति अपभ्रंशशास्त्रे ॥ ५० ॥] जहा [यथा]
णिसिअरणाहहो । अक्खिज्जइ गम्मिणु बाणे॥ णील ण ईसइ । परमप्प[य] जिह विणु णाणे ॥ ५०.१॥ [निशिचरनाथस्य । आख्यायते गत्वा बाणेन ।
नीलो नेश्यते । परमात्मा यथा विना ज्ञानेन ॥ ५०.१॥] जइ चोदह पढुमतइअए। णव अवसेसए॥ तं लक्खणअं णाअव्वं । इह कलहंसए ॥ ५१ ॥ [यदि चतुर्दश प्रथमतृतीययोः । नव अवशेषयोः । तल्लक्षणकं ज्ञातव्यं । इह कलहंसके ॥५१॥] णव मुहतइअए। पण्णारह सेसे पा[अ]ए॥ लक्खणमेत्तिअं। जाणेजसु इह मअणोअए ॥ ५२ ॥ [नव मुखतृतीययोः । पञ्चदश शेषयोः पादयोः ।
• लक्षणमेतावत् । ज्ञायतामिह मदनोदये ॥५२॥] जहा [यथा]
आउ वडीवउ । घरसिहरु दलेप्पिणु अंगओ॥ कोट्टालेण । सण्णहवि दसाणण णिग्गओ ॥ ५२.१ ॥ [आगतः प्रतीपं । गृहशिखरं दलयित्वा अंगदः ।
दुर्गाट्टालकेन । संनह्य दशाननो निर्गतः ।। ५२.१ ॥] पण्णारह पुरिमतईअए । णव समपाअए॥ एस(सा) भण्णइ संझावली। चउपा(प)अजाअए ॥५३॥ [पञ्चदश प्रथमतृतीययोः । नव समपादयोः। एषा भण्यते संध्यावली । चतुष्पदजातौ ॥ ५३ ॥]