SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ १२॥ ६.३९-४८] स्वयंभूच्छन्दः। दस विसमे चलणे । णव अवसेसए ॥ मग्गविसंलाओ। सो अवहंसए ॥४३॥ [दश विषमे चरणे । नव अवशेषयोः । मार्गविसंलापः । सोऽपभ्रंशे ॥ ४३ ॥] णव मुहतइअए । एगारह सेसए ॥ लक्खणअं इणं । सुणु मअणावासए ॥४४॥ [नव मुखतृतीययोः । एकादश शेषयोः । लक्षणकमिदं । शृणु मदनावासके ॥ ४४ ॥] जहा [यथा] एक्कजि अज्जुणु । सग्गम्मि कहिंपिणु ॥ दोणु सुदुक्खेण । दर रुअइ पुणुप्पुणु ॥ ४४.१॥ [एक एवार्जुनः । स्वर्गे कथयित्वा । द्रोणः सुदुःखेन । ईषद् रोदिति पुनः पुनः ॥ ४४.१ ॥] विसमे एआरह । णव अवसेसए ॥ जाणिजसु लक्खणं । तं मुहवासए ॥४५॥ [विषमे एकादश । नव अवशेषयोः । ज्ञायतां लक्षणं । तत् मुखवासके ॥ ४५॥] णव मुहतइ[अ]ए । बारह बीअचउत्थे ॥ सा कुंकुमकला । होइ अवहं[स]सत्थे ॥४६॥ [नव मुखतृतीययोः । द्वादश द्वितीयचतुर्थयोः । सा कुङ्कुमकला । भवति अपभ्रंशशास्त्रे ॥ ४६ ॥ ] बारह पढुमतइअए । णव अवसेसए ॥ एसा कुंकुमलेहा । भण्णइ छंदए ॥४७॥ [द्वादश प्रथमतृतीययोः । नव अवशेषयोः । एषा कुङ्कुमलेखा । भण्यते छन्दसि ॥ ४७ ॥] णव मुहतइअए। तेरह बीअचउत्थए । सा अहिसारिआ। एत्थ चउप्पह(अ)मज्झए ॥४८॥ [नव मुखतृतीययोः । त्रयोदश द्वितीयचतुर्थयोः । सा अभिसारिका । अत्र चतुष्पदमध्ये ॥ ४८ ॥]
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy