________________
स्वयंभूच्छन्दः।
[चतुष्पदीद्विपद्यः [षोडश प्रथमतृतीयपादयोः । अष्ट च विषमयोः । भवन्ति चतुष्पदजातिमध्ये । कुब्जककुसुमे ॥ ३८ ॥] जइ अट्ठोजे। सत्तारह सेसकमे हुवंति ॥ तं लक्खणअं। कंकेल्लिणवपल्लवे भणंति ॥ ३९॥ [यदि अष्ट ओजे । सप्तदश शेषक्रमयोर्भवन्ति ।
तल्लक्षणकं । कंकेल्लिनवपल्लवे भणन्ति ॥ ३९ ॥] जहा [ यथा]
ठेरासणअं । मोहइ भमरजुएण भमंतेण ॥ मुद्धाणणअं। णाइँ णअणजुअलेण चलंतेण ॥ ३९.१॥ [स्थविरासनकं । मोहयति भ्रमरयुगेन भ्रमता।
मुग्धाननकं । ननु नयनयुगलेन चलता ॥ ३९.१ ॥] विसमे सत्तारह अट्ट होति । सेसे चलणे॥ लक्खणअं तं जाणं अवहंसे। पुप्फत्थरणे ॥४०॥ [विषमे सप्तदश अष्ट भवन्ति । शेषयोः चरणयोः ।
लक्षणकं तं जानीत अपभ्रंशे । पुष्पास्तरणे ॥ ४० ॥] इअ अटुअले पाए छदपचत(तच)चआरगणविभंगिल्ले ॥ उत्तरचरणविभिण्णे अट्ठारहहा इमे भेआ ॥४१॥ . [इति अष्टदले पादे छदपतचचारगणविभंगवति । उत्तरचरणविभिन्ने अष्टादशधा इमे भेदाः ॥ ४१ ॥] णव मुहतइ[अ]ए। सेसेसु दिसाओ॥ .स मलअमारुओ। ईर(रि)स चउप्पओ॥४२॥ [नव मुखतृतीययोः । शेषयोः दिशाः ।
स मलयमारुतः । ईदृशः चतुःपदः ॥ ४२ ॥] 'जहा [यथा
गोरी अंगणे । सुप्पंती दिट्ठा ॥ चंदहो अप्पणी । जोण्ह विउच्छिट्ठा ॥ ४२.१॥ [गौरी अङ्गणे । स्वपन्ती दृष्टा। चन्द्रस्य स्वीया । ज्योस्ना ब्युच्छिष्टा ।। ४२.१ ॥]
१
Ms. reads जाणह अवहंसे..