SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ६. २९-३८] . स्वयंभूच्छन्दः। पटुमतइअआ चोद्दहहिं । अहिं सेसा ॥ छंदे णवचंपअमाला । भणिआ एसा ॥ ३४ ॥ [प्रथमतृतीयौ चतुर्दशभिः । अष्टभिः शेषौ। । छन्दसि नवचम्पकमाला । भणिता एषा ॥ ३४॥] जइ अठोजे । पण्णारह बीअचउत्थए ॥ तं लक्खणअं । भण मालाविलसिअछंदए ॥ ३५॥ [यदि अष्ट ओजे । पञ्चदश बीजचतुर्थयोः । तल्लक्षणं । भण मालाविलसितच्छन्दसि ॥ ३५ ॥] जहा [यथा] चावविहत्था । ते भारहमल्ल महागुणा ॥ अमरिसकुविआ । अहिहवेवि बेवि कण्ण(ग्रह)ज्जुणा ॥ ३५.१॥ [चापविहस्तौ । तौ भारतमल्लौ महागुणौ । अमर्षकुपितौ । अभिभूय द्वावपि कृष्णार्जुनौ ॥ ३५.१ ॥ ] पण्णारह पढमतईअए । अत्तरए ॥ तं लक्खणं समुद्दिट्टअं। विजाहरए ॥ ३६॥ [पञ्चदश प्रथमतृतीययोः । अष्ट उत्तरयोः। तल्लक्षणं समुद्दिष्टं । विद्याधरे ॥३६॥] जइ अट्टोजे । सोरह बीअचउत्थे पाए । इणमेरिसअं। लक्खणअं पण्हामूल[अ]ए ॥ ३७॥ [यदि अष्ट ओजयोः । षोडश द्वितीयचतुर्थयोः पादयोः । इदमीदृशं । लक्षणकं प्रज्ञामूले ॥ ३७॥] जहा [यथा] इंदिदिरओ। रुणरुणइ कुसुमइं परिहरइ ॥ चउवअण रु(इ)ह । णाराअणणाहिकमल भरई ॥ ३७.१॥ [इन्दिन्दिरः । रुणरुणति कुसुमानि परिहरति । . चतुर्वदनः इह । नारायणनाभिकमलं स्मरति ।। ३७.१॥] सोलह पढुमतइ(ई)अपाअए। अट्ट [अ] विसमे ॥ होति चउप्पअजाइ(ई)मज्झे । कोजअकुसुमे ॥ ३८॥ १ Ms. reads बीअचउत्थए for पढमतईअए in a and लक्खणअं for लक्खणं in c.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy