________________
६. २९-३८]
.
स्वयंभूच्छन्दः। पटुमतइअआ चोद्दहहिं । अहिं सेसा ॥ छंदे णवचंपअमाला । भणिआ एसा ॥ ३४ ॥ [प्रथमतृतीयौ चतुर्दशभिः । अष्टभिः शेषौ। । छन्दसि नवचम्पकमाला । भणिता एषा ॥ ३४॥]
जइ अठोजे । पण्णारह बीअचउत्थए ॥ तं लक्खणअं । भण मालाविलसिअछंदए ॥ ३५॥ [यदि अष्ट ओजे । पञ्चदश बीजचतुर्थयोः ।
तल्लक्षणं । भण मालाविलसितच्छन्दसि ॥ ३५ ॥] जहा [यथा]
चावविहत्था । ते भारहमल्ल महागुणा ॥ अमरिसकुविआ । अहिहवेवि बेवि कण्ण(ग्रह)ज्जुणा ॥ ३५.१॥ [चापविहस्तौ । तौ भारतमल्लौ महागुणौ ।
अमर्षकुपितौ । अभिभूय द्वावपि कृष्णार्जुनौ ॥ ३५.१ ॥ ] पण्णारह पढमतईअए । अत्तरए ॥ तं लक्खणं समुद्दिट्टअं। विजाहरए ॥ ३६॥ [पञ्चदश प्रथमतृतीययोः । अष्ट उत्तरयोः। तल्लक्षणं समुद्दिष्टं । विद्याधरे ॥३६॥]
जइ अट्टोजे । सोरह बीअचउत्थे पाए । इणमेरिसअं। लक्खणअं पण्हामूल[अ]ए ॥ ३७॥ [यदि अष्ट ओजयोः । षोडश द्वितीयचतुर्थयोः पादयोः ।
इदमीदृशं । लक्षणकं प्रज्ञामूले ॥ ३७॥] जहा [यथा]
इंदिदिरओ। रुणरुणइ कुसुमइं परिहरइ ॥ चउवअण रु(इ)ह । णाराअणणाहिकमल भरई ॥ ३७.१॥
[इन्दिन्दिरः । रुणरुणति कुसुमानि परिहरति । . चतुर्वदनः इह । नारायणनाभिकमलं स्मरति ।। ३७.१॥]
सोलह पढुमतइ(ई)अपाअए। अट्ट [अ] विसमे ॥
होति चउप्पअजाइ(ई)मज्झे । कोजअकुसुमे ॥ ३८॥ १ Ms. reads बीअचउत्थए for पढमतईअए in a and लक्खणअं for लक्खणं in c.