SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ स्वयंभूच्छन्दः। [चतुष्पदीद्विपद्यः जहा [यथा] मणगअवरओ। मोहमएण मत्तओ॥ रइकरिणिवसो। दुग्गइवारि पत्तओ ॥२९.१॥ [मनोगजवरः । मोहमदेन मत्तः । रतिकरिणीवशः । दुर्गतिगर्ती प्राप्तः ॥ २९.१ ॥ ] बारह पढमतइअए। अट्ठ जइ समे॥ जाणह लक्खणअं तं । मालइकुसुमे ॥३०॥ [द्वादश प्रथमतृतीययोः । अष्ट यदि समयोः । जानीत लक्षणं तत् । मालतीकुसुमे ॥ ३० ॥] जइ अट्ठोजे। तेरह बीअचउत्थए । बउलामोओ। एसो अवहंसएत्थ ॥३१॥ [यदि अष्टौजे । त्रयोदश द्वितीयचतुर्थथोः। बकुलामोदः । एषोऽपभ्रंशेत्र ॥ ३१ ॥] जहा [यथा] चंदम्मि ठिओ । अवरभीरु वि जहा मओ ॥ ण हु सूरो विअ । केसरी मुणिअणामओ ॥ ३१.१॥ [चन्द्रे स्थितः । अपरो भीरुरपि यथा मृगः । न खलु शूर इव । केसरी ज्ञातनामा ॥ ३१.१ ॥] तेरह आइतइ(ई)अए । अट्ठ उत्तरे ॥ मत्ताओ इह छंदए । णाअकेसरे ॥ ३२॥ [त्रयोदश आदितृतीययोः । अष्ट उत्तरयोः । मात्रा इह छन्दसि । नागकेसरे ॥ ३२ ॥] अट्टहिं विसमा । बीअचउत्था चोद्दहहिं ॥ वम्महतिलओ । स इमे पाआ होति जहिं ॥ ३३ ॥ [अष्टभिर्विषमौ । द्वितीयचतुथौं चतुर्दशभिः । मन्मथतिलकः । स इमे पादा भवन्ति यत्र ॥ ३३ ॥] जहा [यथा] ध(ह)णुमंत्त रणे । परिवेढिजइ णिसिअरहिं ॥ णं गअणे(ण)[अले] । बालदिवाअरु जलहरहि ॥ ३३.१॥ [हनूमान् रणे । परिवेष्टयते निशिचरैः। ननु गगनतले । बालदिवाकरो जलधरैः ॥ ३३.१॥]
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy