________________
स्वयंभूच्छन्दः।
[चतुष्पदीद्विपद्यः जहा [यथा]
मणगअवरओ। मोहमएण मत्तओ॥ रइकरिणिवसो। दुग्गइवारि पत्तओ ॥२९.१॥ [मनोगजवरः । मोहमदेन मत्तः ।
रतिकरिणीवशः । दुर्गतिगर्ती प्राप्तः ॥ २९.१ ॥ ] बारह पढमतइअए। अट्ठ जइ समे॥ जाणह लक्खणअं तं । मालइकुसुमे ॥३०॥ [द्वादश प्रथमतृतीययोः । अष्ट यदि समयोः ।
जानीत लक्षणं तत् । मालतीकुसुमे ॥ ३० ॥] जइ अट्ठोजे। तेरह बीअचउत्थए । बउलामोओ। एसो अवहंसएत्थ ॥३१॥ [यदि अष्टौजे । त्रयोदश द्वितीयचतुर्थथोः।
बकुलामोदः । एषोऽपभ्रंशेत्र ॥ ३१ ॥] जहा [यथा]
चंदम्मि ठिओ । अवरभीरु वि जहा मओ ॥ ण हु सूरो विअ । केसरी मुणिअणामओ ॥ ३१.१॥ [चन्द्रे स्थितः । अपरो भीरुरपि यथा मृगः ।
न खलु शूर इव । केसरी ज्ञातनामा ॥ ३१.१ ॥] तेरह आइतइ(ई)अए । अट्ठ उत्तरे ॥ मत्ताओ इह छंदए । णाअकेसरे ॥ ३२॥ [त्रयोदश आदितृतीययोः । अष्ट उत्तरयोः ।
मात्रा इह छन्दसि । नागकेसरे ॥ ३२ ॥] अट्टहिं विसमा । बीअचउत्था चोद्दहहिं ॥ वम्महतिलओ । स इमे पाआ होति जहिं ॥ ३३ ॥ [अष्टभिर्विषमौ । द्वितीयचतुथौं चतुर्दशभिः ।
मन्मथतिलकः । स इमे पादा भवन्ति यत्र ॥ ३३ ॥] जहा [यथा]
ध(ह)णुमंत्त रणे । परिवेढिजइ णिसिअरहिं ॥ णं गअणे(ण)[अले] । बालदिवाअरु जलहरहि ॥ ३३.१॥ [हनूमान् रणे । परिवेष्टयते निशिचरैः। ननु गगनतले । बालदिवाकरो जलधरैः ॥ ३३.१॥]