________________
६.१८-२९]
स्वयंभूच्छन्दः। अहिं विसमा। णवहिं समा तहा ॥ चउपअलक्खणे । मणिरअणप्पहा ॥ २३ ॥ [अष्टभिर्विषमौ । नवभिः समौ तथा ।
चतुःपदलक्षणे । मणिरत्नप्रभा ॥ २३ ॥] णव मुहतइ[अ]ए। अट्ठ सेसए ॥ एअं लक्खणं । चंदहासए ॥२४॥ [नव मुखतृतीययोः । अष्ट शेषयोः। .
एतल्लक्षणं । चन्द्रहासे ॥ २४ ॥] विसमे चलणे । अट्ट समेसु दह ॥ कुंकुमत्तलि(तिल)ए। लक्खणमणुसरह ॥२५॥ [विषमे चरणे । अष्ट; समयोर्दश । कुङ्कुमतिलके । लक्षणमनुसरत ॥ २५ ॥] दस विसमे चलणे। अट्ट सेसए । तारागणा इमा। इअ चउपाए ॥२६॥ [दश विषमे चरणे । अष्ट शेषयोः । तारागणा इयं । इति चतुःपदे ॥ २६ ॥] अजुए अट्ट। एआरह परम्मि ॥ तं लक्खणं(ण)[अं] । चंपअसेहरम्मि ॥२७॥ [अयुगे अष्ट । एकादश परयोः ।
तल्लक्षणकं । चम्पकशेखरे ॥ २७ ॥] विसमे एआरह । अट्ठ सेसए॥ जाणह लक्खणमिणं । कुसुमुवा(मबाणए ॥२८॥ [विषमे एकादश । अष्ट शेषयोः । जानीत लक्षणमिदं । कुसुमबाणे ॥ २८ ॥] अट्ठ विसमे। बारह सेस(से) पाए । भण तमिह दढं। कीडणअं चउपाए ॥२९॥ [अष्ट विषमे । द्वादश शेषयोः पादयोः । भण तदिदं दृढं । क्रीडनकं चतुःपादे ॥ २९ ॥]
२ Ms. reads विविसमे.