SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ स्वयंभूच्छन्दः। [चतुष्पदीद्विपद्यः सोडह पढुमतइअअपाअए। सत्तंतरे ॥ एअं लक्खणं समुद्दिष्टं। ससिसेहरे ॥१८॥ [षोडश प्रथमतृतीयपादयोः । सप्त अन्तरे। एतल्लक्षणं समुद्दिष्टं । शशिशेखरे ॥ १८॥] सत्ता(त्त) असमे। सोलह बीअचउत्थे होति ॥ तं तारिसं । जाणह महुअरविलसिअअंति ॥ १९॥ [ सप्त असमयोः । षोडश द्वितीयचतुर्थयोर्भवन्ति । तत्तादृशं । जानीत मधुकरविलसितमिति ॥ १९॥] जहा [यथा] णवफग्गुणे । गिरिसिहरोवरि फुल्लपलासु॥ को डड्डु मे । को ण डड्दु जोअइ व हुआसु ॥ १९.१ ॥ [नवफाल्गुने । गिरिशिखरोपरि पुष्पितपलाशः। को दग्धो मया । को न दग्धः पश्यतीव हुताशः ॥ १९.१॥] सत्तारह पढुमतइ(ई) अअम्मि। सत्तावरे ॥ तं लक्खणअंति चउप्पअम्मि । कदंबसिरे ॥२०॥ [सप्तदश प्रथमतृतीययोः । सप्तापरयोः । तल्लक्षणकमिति चतुष्पदे । कदम्बशिरसि ॥ २० सत्ताजुए। सत्तारह बीअचउत्थे पाए॥ तं लक्खणं । इअ चंपअकुसुमार(वत्तअम्मि ॥२१॥ [सप्त अयुगे। सप्तदश द्वितीयचतुर्थयोः पादयोः । तल्लक्षणं । इति चम्पककुसुमावर्ते ॥ २१ ॥] जहा [ यथा]-- पिअप(व)त्त। मित्तअरालिंगणसुहपत्तअं॥ किं कमलअं। विसहइ बहुसुहं व मुक्कमलअं ॥२१.१॥ [ प्रियावक्त्रं । मित्रकरालिङ्गनसुखप्राप्तम् ।। किं कमलं । विकसति बहुसुखमिव मुक्तमलम् ॥ २१.१ ॥] इअ सत्तअले पाए चतपदआरेहिं दुविहभंगिल्ले॥ . उत्तरचलणविभिण्णे xx वीसहं लक्खणं एअं ॥२२॥ [इति सप्तकले पादे चतपदकारैः द्विविधभङ्गियुते । उत्तरचरणविभिन्नेxx विंशतेर्लक्षणमेतत् ॥ २२ ॥]
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy