________________
६५
६.८-१७]
स्वयंभूच्छन्दः। जहा [यथा]
पिअविरहिओ। कण्णतालहअमहुअरो॥ दुभंतओ। भमइ वणे वणकुंजरो ॥१३.१॥ [प्रियाविरहितः । कर्णतालहतमधुकरः।
दुर्धान्तः । भ्रमति वने वनकुञ्जरः ॥ १३.१ ।।] चोदह पढ़मतइअचलणे। अवरे मुणी॥ छंदअम्मि कोड्डावणिआ। सा किंकिणी ॥ १४ ॥ [चतुर्दश प्रथमतृतीयचरणयोः । अपरयोर्मुनयः। छन्दसि कौतुकावहा । सा किङ्किणी ॥ १४ ॥] सत्ता(त्त) अजुए। चोदह बीअचरमचलणे ॥ इणमेरिसे। सीहविअंतिअत्ति पभणे ॥ १५ ॥ [सप्त अयुगे । चतुर्दश द्वितीयचरमचरणयोः ॥
इदमीदृशे । सिंहविक्रान्तिकेति प्रभणेत् ॥ १५॥] जहा [यथा]
वरि घल्लिउं । अप्पउं कक्करमालिहिं ॥ ण उ कलहउ । लोअह छंदेणालिहिं ॥ १५.१॥ [वरमावृतः । आत्मा कर्करमालाभिः ।
न तु कलहः लोकस्य छन्देन सखीभिः ॥ १५.१ ॥] पण्णारह विसमे तवसिणा। अवसेसए । कुंकुमलआ इमा भण्णए। छंदे सआ ॥ १६ ॥ [पञ्चदश विषमयोः तपस्विनः । अवशेषयोः । कुङ्कुमलता इयं भण्यते । छन्दसि सदा ॥ १६ ॥] सत्तासमे । पण्णारह बीअचउत्थए ॥ इअ छंदए। मअरंदिअत्ति सा भण्णए ॥ १७॥ [सप्त असमयोः । पञ्चदश द्वितीयचतुर्थयोः ।
इति छन्दसि । मकरन्दिकेति सा भण्यते ॥ १७॥] जहा [यथा]
णिसिआगमे । णिअसहअरिविरहवसंगओ॥ धुअवक्खओ । कमलाअरे भमइ रहंगओ ॥ १७.१॥ [निशागमे । निजसहचरीविरहवशं गतः। धुतपक्षकः । कमलाकरे भ्रमति रथाङ्गः ॥ १७.१ ॥]