SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ૮૪ स्वयंभूच्छन्दः । अण्णण्णचलणजणिअं । तं संकिण्णअंति भणिअं ॥ छंदे अट्ठविहं च णिबद्धअं | अद्धसमसंकिणअं ॥ १२१ ॥ [ अन्यान्यचरणजनितं । तत्संकीर्णकमिति भणितम् । छन्दस्यष्टविधं च निबद्धं । अर्धसम संकीर्णकम् ॥ १२१ ॥ ] जहा [ यथा ] - वाला फरसा विधणा । गुणेहिं विमुक्का पाणहरा ॥ जिह, दुजणु सजणउवरि । तिह पसरु ण लहंति सरा ॥ १२१.१ ॥ [ वाचाला परुषा वेधनाः । गुणैर्विमुक्ताः प्राणहराः । यथा दुर्जनाः सज्जनोपरि । तथा प्रसरं न लभन्ते शराः ॥ १२१.१ । ] पढमसरिच्छो बीअओ । तइअअस्स तह चउत्थओ | इह एरिसलक्खणेण जणिअं । तं धुवअं अद्धसमं भणिअं ॥ १२२ ॥ . [ प्रथमसशो द्वितीयः । तृतीयस्य तथा चतुर्थः । इह ईदृशलक्षणेन जनितं । तद् ध्रुवकमर्धसमं भणितम् ॥ १२२ ॥ ] जहा [ यथा ] - किर (a) कण्णकलिंग परिज्जिआ । ठिअ णवर माणविवज्जिआ ॥ कवि अहि मुणिअवहे । कहिं धरइ जअद्दह कह कहे || १२२.१ ॥ [ कृपकर्णकलिङ्गाः परिजिताः । स्थिताः केवलं मानविवर्जिताः ॥ × × × × × × । कुत्र त्रियते जयद्रथः कृष्ण कथय ।। १२२.१ ।। ] दसम पाए । अट्ठा (ड्ढा)इच्च (ज)गणे ॥ सा सव्वसमाणं । मज्झे ससिवअणा ॥ १२३ ॥ [ चतुष्पदीद्विपद्यः [ दशमात्रे पादे । अर्धतृतीयगणे । सा सर्वसमानां । मध्ये शशिवदना ॥ १२३ ॥ एआरह कलिले । चपदा मुहतइअए ॥ चचता से पाए | लक्खणं (ण) माणइअए ॥ १२४ ॥ [ एकादशकलावति । चपदाः मुखतृतीययोः । चचताः शेषपादयोः । लक्षणं मारकृतेः ॥ १२४ ॥ जहा [ यथा ] - सव्व दूरे संखु । हणुमंत ण दी सइ ॥ सच्चइ अब्बू । एक्करह पर (ई) सइ || १२४१ ॥ [ दृश्यते दूरे शङ्खः । हनूमान् न दृश्यते ॥ दृश्यते X X व्यूहे । एकरथः प्रविशति ।। १२४.१ ।। ]
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy