________________
૮૪
स्वयंभूच्छन्दः ।
अण्णण्णचलणजणिअं । तं संकिण्णअंति भणिअं ॥ छंदे अट्ठविहं च णिबद्धअं | अद्धसमसंकिणअं ॥ १२१ ॥
[ अन्यान्यचरणजनितं । तत्संकीर्णकमिति भणितम् । छन्दस्यष्टविधं च निबद्धं । अर्धसम संकीर्णकम् ॥ १२१ ॥ ]
जहा [ यथा ] -
वाला फरसा विधणा । गुणेहिं विमुक्का पाणहरा ॥ जिह, दुजणु सजणउवरि । तिह पसरु ण लहंति सरा ॥ १२१.१ ॥ [ वाचाला परुषा वेधनाः । गुणैर्विमुक्ताः प्राणहराः ।
यथा दुर्जनाः सज्जनोपरि । तथा प्रसरं न लभन्ते शराः ॥ १२१.१ । ]
पढमसरिच्छो बीअओ । तइअअस्स तह चउत्थओ |
इह एरिसलक्खणेण जणिअं । तं धुवअं अद्धसमं भणिअं ॥ १२२ ॥ .
[ प्रथमसशो द्वितीयः । तृतीयस्य तथा चतुर्थः ।
इह ईदृशलक्षणेन जनितं । तद् ध्रुवकमर्धसमं भणितम् ॥ १२२ ॥ ]
जहा [ यथा ] -
किर (a) कण्णकलिंग परिज्जिआ । ठिअ णवर माणविवज्जिआ ॥
कवि अहि मुणिअवहे । कहिं धरइ जअद्दह कह कहे || १२२.१ ॥
[ कृपकर्णकलिङ्गाः परिजिताः । स्थिताः केवलं मानविवर्जिताः ॥
× × × × × × । कुत्र त्रियते जयद्रथः कृष्ण कथय ।। १२२.१ ।। ]
दसम पाए । अट्ठा (ड्ढा)इच्च (ज)गणे ॥
सा सव्वसमाणं । मज्झे ससिवअणा ॥ १२३ ॥
[ चतुष्पदीद्विपद्यः
[ दशमात्रे पादे । अर्धतृतीयगणे ।
सा सर्वसमानां । मध्ये शशिवदना ॥ १२३ ॥
एआरह कलिले । चपदा मुहतइअए ॥ चचता से पाए | लक्खणं (ण) माणइअए ॥ १२४ ॥
[ एकादशकलावति । चपदाः मुखतृतीययोः । चचताः शेषपादयोः । लक्षणं मारकृतेः ॥ १२४ ॥
जहा [ यथा ] -
सव्व दूरे संखु । हणुमंत ण दी सइ ॥ सच्चइ अब्बू । एक्करह पर (ई) सइ || १२४१ ॥ [ दृश्यते दूरे शङ्खः । हनूमान् न दृश्यते ॥
दृश्यते X X व्यूहे । एकरथः प्रविशति ।। १२४.१ ।। ]