________________
छन्दोदर्शनम्
नवमी ऋक् ।
अ॒ग्निर॒यं वि॒िद्युता ज्योति॒षेन्द्रोऽन्तर॒न्तरि॑क्षे पवते म॒रुत्वा॒न् स्वर॑न् ॥
यो राज॑ते॒ पार्थि॑वं॒ रजोऽनु॑विष्टः सो अ॒ग्निर्ज्योति॑ष्मान् वि॒द्युद्भिश्चितः
॥ ९ ॥
पदपाठ ः– अ॒ग्निः । अ॒यं । वि॒ऽद्युता । ज्योति॑षा । इन्द्र॑ः । अ॒न्तरिति॑ । अन्तरिक्षे । पवते । मरुत्वान् । स्वर॑न् ॥
यः । राज॑ते । पार्थि॑वं । रजः । अनु॑ऽविष्टः ।
I
सः । अ॒ग्निः । ज्योति॑ष्मान् । विऽद्यत् । अत्ऽभिः । चितः ॥
25
This Agni is Indra in the shape of light and lightning. He moves in the mid-air, roaring and moves with the Maruts. He enters this world and shines. He is Agni the Jyotirātmā. He is in the form of lightning and is to be recognised as such and is stored in the waters.
७०
अन्वयभाष्यम् ।
सोऽयमेव वैद्यतः अग्निः सन् इन्द्रः इति संस्तुत:, " त्वमग्न इन्द्रो वृषभः सतामसि' इति (ऋ. मं. २-१-३) तदनुश्रवणात् ॥ विद्यता विद्यद्रपेण ज्योतिषा अन्तरिक्षे मध्यमे लोके अन्तः मरुत्वान् मरुद्गणेन सहितः सन् तेन च मरुतो संस्वरन् शब्दायमानः तत्रैव पवते, योऽयं पुनः अशनिमुखेन पार्थिवं रजः इमं लोकं परमाणुं च अनु प्रविष्टः सन् स्वयमपि साक्षात् अग्निरेव भवति, सोऽयं ज्योतिष्मान् अग्निरेव अद्भिः जलैरेव अन् लोके चितः विद्यद्रपेण सङ्गृहीतः, तथैव सः इदानीमपि सङ्गृह्यते, सः वैद्यताग्निरिति सम्भाव्यते इति ||
COMMENTARY-SUMMARY TRANSLATION
This Agni is the fire of lightning. As Indra, he moves in the mid-air, as lightning and the light thereof. cf. "Oh Agni ! you are Indra, giver of all good.” ( Rg. II-1-3). He moves there accompanied by Maruts. As thunderbolt, he comes down to this world and enters the earth and its particles and manifests himself as fire. He (Indra) is Agni - full of light ( Jyotishman ). He is being recognised and collected by means of waters. He is known as the fire of lightning and respected as such.
CD-4