________________
छन्दोदर्शनम
411
Salutations to you, Oh ! Ganges who are Varunani; to you Jamuna who are Agneyi, to you Sarasvati who are Indrani. Salutations to you all, Oh! Water-deities who are the mothers.
अन्वयभाष्यम्। हे गगे! ते तुभ्यं वरुणान्यै वरुणपत्न्यै वरुणदेवत्यायै तद्रसशक्त्यै नमः अस्तु, हे यमुने ! अग्नाय्यै अग्निशक्तिरूपायै ते नमः अस्तु, हे सरस्वति ! तुभ्यं इन्द्राण्यै इन्द्रदेवत्यायै वैद्युतज्योति:सहचारिण्यै रससत्त्वायै नम: अस्तु, हे देव्य: दिव्यशक्तितत्त्वयुक्ताः मातरः वः युष्मभ्यं नम: अस्तु | अत्र प्रत्यक्षासु भौतिकासु सरित्सु गङ्गाप्रभृतिषु वारुणादिदिव्यदेवतातत्त्वं ऋषिः पश्यन् एतन्मन्त्रमुखेन अनुश्रावयति | ताश्च दिव्यशक्तयो वेदे प्रसिद्धाः, तथा च ऋङ्मन्त्रवर्णः मेधातिथेरायः, "इहेन्द्राणीमुपह्वये वरुणानी स्वस्तये | अग्नायीं सोमपीतये" (ऋ. मं. १-२२-१२) इति ॥ तिस्रः सरिदश्च वेदे प्रसिद्धाः, लोकेऽपि अस्मिन् प्रत्यक्षसिद्धाः नदीरूपाः, “इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमं सचता परुष्ण्या ” (क्र. मं. १०-७५-५) इति ॥ ____ अत्र सामान्यत: सर्वासामपां वरुणदेवताधितत्त्वात् तद्वारा भुवनत्रयाधिष्ठातृणां अग्नीन्द्रवरुणानां सत्त्वमनुश्रूयते, तासु अप्सु अग्न्यादीनां अन्तर्हितत्वात्, तथा च औपनिषदो यजुर्मन्त्रवर्णः, “ नमोग्नयेऽप्सुमते नम इन्द्राय नमो वरुणाय वारुण्यै नमोऽद्भयः" ( ना. उ. ५-१) इति ||
COMMENTARY-SUMMARY TRANSLATION Oh ! Ganges, salutations to you. You are the wife of Varuna and Varuna is your god. Oh! Jamuna, who are the power of Agni, salutations to you. Oh Sarasvati ! salutations to you who have Indra as your god. Oh Waterdeities possessed of heavenly powers, mothers of all, salutations to you.
Here the Rshi visualises the powers of the invisible gods Varuņa and others in the form of rivers which are visible to the eye. He describes them as such. These heavenly powers are very well known in the Vedas. The seer Medhatithi sings of them. Cf. “I invoke here Indrani, Varunani and Agneyi for our welfare in order that we may have a drink of Soma" (Rg. I-22-12). The three rivers are well-known in the Veda and are seen also in this world. Cf. “Meet me oh Ganga, Yamuna and Sarasvati” (Rg. X-75-5).
Generally all the waters or fluids are presided over by Varuņa. Agni, Indra and Varuna, who preside over all the three worlds, have their essence in waters. Likewise, there is a Yajurveda mantra quoted in the Upanishads, “Salutations to Agni, Indra and to Varuņa, who are in essence in the waters" (Narayaniya Up. 5-1).