________________
412
छन्दोदर्शनम
पञ्चमी ऋक् | आपो देव्यै गङ्गायै नमस्ते । यमुनायै नमस्तेऽमृताये ॥ सरस्वत्यै ऋतायै नमस्ते ।
रसवत्यै देवाय नमः ॥ ५॥ पदपाठः - आपः । देव्यै । गङ्गायै । नमः । ते ।
यमुनायै । नमः । ते । अमृतायै ॥ सरस्वत्यै । ऋताय । नमः । ते। रसंऽवत्यै । देवतायै । नमः ॥
Oh! Water-deities, oh goddess Ganga, salutations to you who are divine; salutations to you Yamunā who are Amsta (ambrosia ), salutations to you Sarasvati who are Rtà (the right path ) and salutations to the Water-deities who are full of essences.
अन्वयभाष्यम्। हे आपः ! देव्यै दिवमधिष्ठितायै गङ्गायै सत्यात्मिकायै प्राणसत्त्वाय ते नमः, अमृतायै मनःसत्त्वायै यमुनायै ते नमः, ऋतायै वाक्सत्त्वायै सरस्वत्यै नमः । एवं समष्टिरूपेण प्रवहन्तीनां अपां जीवनानन्दामृतादिरससत्त्वं दिव्यज्योतिःसत्त्वं च स्वतःसिद्धमनुश्रूयते "ॐ३ आपो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवः सुवरोम् " (ना. उ. १५-२) इति || सुप्रसिद्धोऽयं गायत्रीशिरोमन्त्र: यजुःस्वरूप: ॥
COMMENTARY-SUMMARY TRANSLATION
Salutations to you Oh! Water-deities; to the goddess Gangā who is in the sky and who is the very body of truth, the power of life; to the Yamuna who is Amrta, the power of mind; to Sarasvati, the power of speech. Salutations to all the deities together, who preside over the waters. The waters flowing here ( in this world) in the form of rivers have, it is learnt, the power of giving life, bliss, and immortality. Evidently they convey heavenly light. The waters are full of light, juicy essence, ambrosia and Brahma. They are also in the form of Bhuh, Bhuvah and Svah.