________________
छन्दोदर्शनम
376
यः। विश्वेषाम् । ऋषीणाम् । ऋर्षिऽतमः ।
तप॑सा । धीभिः । पुरुषम् । तम् । प्र । पद्ये ॥ This Purusha is Brahmaṇaspati, the lord of the power of speech and omniscient. He is the seer of Rk, Yajus and Sāma mantrs. He is indeed the only seer and the best of all the seers. I attain him, by means of . meditation and deep thought.
अन्वयभाष्यम्। असौ दिव्यः पुरुषः ब्रह्मणः वाक्सत्त्वस्य अधिपतिः विश्ववेदाः सर्वज्ञः सर्ववेदसत्त्वपूर्णः, तस्मात् ऋग्-यजु:-सामसज्ञाभिः प्रसिद्धानां छन्दसां वेदानां गायत्रादीनां च सर्वेषां ऋषिः द्रष्टा दर्शयिता च स्वयमेव अस्ति, यः एकर्षिः प्रधानः विश्वसन्द्रष्टा अत एव एकर्षिनाम्नाऽपि वेदे प्रसिद्धः, " पूषन् एकष यम सूर्य" (ई. उ. १६), " स्वयं जुहत एकर्षि श्रद्धयन्त:" (मुं. उ. ३-२-१०) इति च तदनुश्रवणम् ॥
यः ऋषीणां सवषामपि मन्त्रद्रष्टुणां द्रष्टुतमः ऋषिश्रेष्ठः, “ तस्माद् यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे छन्दांसि जज्ञिरे | तस्माद् यजुस्तस्मादजायत" (ऋ. मं. १०-९०-९) इति तदनुश्रवणम् | “य इमा विश्वा भुवनानि जुह्वद् ऋषि)ता न्यसीदत् पिता नः" (ऋ.मं. १०-८९-१) इति च || अथवा ऋषिशब्दः प्राणवाचकः श्रूयते, "तस्यासत ऋषयः सप्ततीरे इति प्राणावा ऋषयः प्राणानेवैतदाह " (बृ. उ. २-२-३) इति च || “सप्तर्षयः प्रतिहिता शरीरे” इति च ॥ “ सप्त वै शीर्षण्या: प्राणा: " इति स्पष्टोऽर्थः, एतेन एकर्षिः मुख्यः प्राणः, सोऽयमेव ऋषितम: चेतनात्मस्वरूपः इति च अर्थः सम्पद्यते । तं तादृशं पुरुषं धीभि: छन्दोनिरताभिः प्राणमयीभिः तपसा तद्योगेन सत्यमन्त्राचरितेन अन्तविर्मशन संयमेन च प्रपद्ये अपरोक्षतः प्राप्नोमीति || . COMMENTARY-SUMMARY TRANSLATION :
This is Purusha, the lord Brahma, the lord of Vak. He is omniscient. So, he is the seer and one who reveals the Vedas, which are known as Rk, Yajus and Sāma in the metres Gayatri and others. He is the most important seer of the universe and so, he is celebrated in the Vedas as the only seer. Cf. "Oh ! Purusha, who are the only seer (Ekarshi)" ( Isa. 16). "Brahma is to be taught to those who perform sacrifices and who have full faith in the only seer ( Ekarshi )." ( Mund. Up. III-2-10). He is the best of the seers, or the word Rshi is also used in the sense of Präņa, as in “By its banks the seven Rshis had their abodes". Pranas are, indeed, the Rshis. The statement
means here the Purusha only" (Br. Up. II-2-3). Thus, by the word * Ekarshi' the Chief vital air ( Mukhya Prana) is meant. He is the best seer, as he is the very essence of energy.