________________
364
छन्दोदर्शनम्
COMMENTARY-SUMMARY TRANSLATION
The numerous bodies of the Purusha are all symbols. They are his locations and indications. They are numberless. They are not determined by end, limit, finitude, or number etc. His heads are those that are worthy of being called heads, are the highest and celestial abodes of the presiding deities. The eyes intended for sight, and the faces or all important limbs, are all perfect, they lack nothing. The ears are the directions in the form of space. The noses and tongues, endowed with the capacity to smell and taste, the mouths which can breathe and make sound etc. and all other limbs are all perfect and infinite.
पदपाठः
पञ्चदशी ऋक् ।
यस्य॑न॒न्ता वा॒व॒ः पाद॑ः पू॒र्णाः
प्राणाः प्राणभृतो विश्वे पूरुषाः स्वे ||
यस्ये॒दम॑न॒न्तं भू॒तं भव॒द् भव्यै च
-
तप॑सा धीभिः पुरु॑षं॒ तं प्रपद्ये ॥ १५ ॥
यस्य॑ । अनन्ताः । ब॒हवः॑ः । पादः । पूर्णाः । प्राणाः। प्राणऽभृत॑ः । विश्वे॑ । पुरु॑षाः । स्वे ।।
यस्य॑ । इ॒दम् । अनन्तम् । भू॒तम् । भव॑त् । भव्य॑म् । च॒ ।
तप॑सा । धीभिः । पुरु॑षम् । तम् । प्र । पद्ये ॥
His arms and feet are indeed perfect and infinite. All the beings and all the persons who live and breathe are all his own. His own past, present and future are endless. I attain that Purusha by meditation and thinking power.
अन्वयभाष्यम् |
यस्य पुरुषस्य अधि अध्यात्मसत्त्वयुक्ताः बाहवः बल - क्रियादिशक्तिपूर्णाः हस्ताः, तथा पादाः सर्वत्र गमनागमनादिक्रियाशक्तिसम्पन्नाः, तथा प्राणाः प्राणन - शरीरधारणादिसत्त्वपूर्णाः मरुत्सत्त्वाः, तथा प्राणभृतः सप्राणाः सचेतना: सशरीरा: इमे विश्वे सवऽपि पुरुषाः देवमनुष्यादयः स्वे स्वीयाः निजाङ्गभूताः अनन्ताः स्वात्मानः सदात्मान एव भवन्ति, यस्य च इदं विश्व अचेतनं जगदपि स्वीयम्, तथा भूतं इतः प्राग् विश्वसृष्टेः विद्यमानं पश्चात् भाविर्भूतं वस्तुजातं आदिसृष्टिं प्रारभ्य अद्य यावत् अतीतं विषयजातं भवत् साम्प्रतिकं प्रवर्तमान, भव्यं इतः परं उत्तरत्रापि आप्रलयं सम्भाव्यमानं परिवर्तिष्यमाणं च