________________
छन्दोदर्शनम
COMMENTARY-SUMMARY TRANSLATION
That Purusha manifested himself as the universe by means of the Sarvahuta sacrifice. That was his Tapas in the form of sacrifice. He manifested by his intelligent energy and light. Through his own might, the essence of his consciousness combined with knowledge and action, he manifested himself independently without any other help. Further, by means of his power of knowledge, he entered this universe which came into existence from himself, and by the same power he made it his own.
-
एकादशी ऋक् ।
तप॑सा॒ स्वर॒स्तेन॒ यः स॑मु॒च्छ्रसन्
ऋचो यजूरंषि च सामान्याजभारे ॥
छन्द॑सैव वा॒चाऽऽज॑ज्ञान विश्वमिदं
तर्पसा धीभिः पुरुषं तं प्रप॑द्ये ॥ ११ ॥
पदपाठः प॑सा | स्वर॑न् । तेन॑ । यः । सम् । उत्ऽश्वसन् ।
ऋच॑ः । यजूंषि । च । सामानि । आजभारं ॥ छन्द॑सा | एव । वाचा । आ । जजान । विश्वम् । तप॑सा । धी॒भिः । पुरु॑षम् । तम् । प्र । प॒द्ये ॥
इदम्
357
1
The Purusha performed penance in the form of breathing and conceived the Rk, Yajus and Sama mantras. By means of Vak in the form of Vedic metres, he created this universe. I attain that Purusha, by means of concentration and intense thought.
अन्वयभाष्यम् ।
यः परमः पुरुषः तेन सर्वमेधस्वरूपेण तपसा स्वान्तः प्रदीप्तेन प्रज्ञानचैतन्यज्योतिस्सत्त्वेन तेन समुच्छ्रसन् प्राणात्मना ऐन्द्राग्नेयसत्त्वेन यः ऋचः गायत्रादिच्छन्दोबन्धसिद्धाः, सामानि राथन्तरादिगीतिविशिष्टानि तथा यजूंषि यजनार्थानि च मन्त्रजातानि एवं त्रयी - रूपाणि छन्दांसि वेदात्मकानि आ बभार आत्मन्यन्तः सन्दधार इति यावत्, तेन छन्दसा एव छन्दोनिबन्धनसिद्धया मन्त्रात्मिकया वाचा विश्वबीजात्मिकया वाचकाक्षरशक्तिरूपया इंदं प्रत्यक्षं विश्वं आ समन्तात् जजान प्रादुर्भावयामास तथा विश्वरूपेण स्वयं प्रादुर्बभूव इति च —तदर्थः, तं तादृशं पुरुषं तपसा छन्दोऽनुबद्धेन यज्ञरूपेण साधनेन बाह्याभ्यन्तरसत्त्वविशिष्टेन धीभि: छन्दोनिरताभिः प्रपद्ये तं छन्दः पुरुषं प्राप्नोमीति ॥