________________
340
छन्दोदर्शनम्
पदपाठः - यः । प्रऽजानन् । अजन्यः । सन् । अमर्त्यः ।
यः । विश्वऽर्था । राजते । अन्तरिति । यः । एकः ॥ यः । वा । स्वऽराट् । सम्राट् । विराट् । विऽभुः । प्रऽभुः । परस्मात् । पुरुषः । सः। पूर्णः । परमः॥
दशमी ऋक् । तत् तै भगवन् इन्द्र पुरुषात्मन् संविदाऽयं तपस्यन् अनु तुरीयम् ॥ पदं पश्यामि दर्शतं सम्परीतं
तत् पग्मं ज्योतिर्विश्वस्य दर्शयत् ॥१०॥ पदपाठः - तत् । ते । भगऽवन् । इन्द्र । पुरुष । आत्मन् ।
सम्ऽविदा । अयम् । तपस्यन् । अनु । तुरीयम् ॥ पदम् । पश्यामि । दर्शतम् । सम् । परि। इतम् । तत् । परमम् । ज्योतिः। विश्व॑स्य । दर्शयत् ॥
॥ इति षष्टेऽनुवाके द्वितीयं पुरुषसूक्तम् समाप्तम् ।।
These two Rks have occurred earlier at the end of the fourth hymn in the fifth section and have been commented upon.
Thus ends the Second hymn in the Sixth Section.