________________
छन्दोदर्शनम्
319 नाभिः अध्यात्म अन्तरिक्ष भवति, " नाभ्या आसीदन्तरिक्षम् "(ऋ. मं. १०-९०-१४) इति मन्त्रवर्णात् ॥ सोऽयं इमां तनूं प्रत्यक्षसिद्धां दधे धारयामास, नित्य सन्धारयतीति यावत् ॥ सोऽयं रुद्रिय: मरुत्पितृत्वात् प्राणरूपत्वाच | " अन्तरिच्छन्ति तं जने रुद्रं परो मनीषया" (ऋ. मं. ८-७२-३) “ नव वै पुरुषे प्राणाः | नाभिर्दशमी" (तै.)
" दशेमे पुरुषे प्राणाः आत्मैकादशः” (ते.) इति च ॥ एतेन आत्मनः रुद्रियत्वं प्रतिज्ञातं गम्यते इति ॥
COMMENTARY-SUMMARY TRANSLATION This internal soul of all is one; he is like the seed of all. He is the very embodiment of all knowledge of all types. He contains the very seed of this universe. He is the Indra, full of supreme riches. He shines brilliantly with his friendly troop of Maruts, with his power of lightning, with waters containing the very essence of life, and with all life forces. He manifests himself in all these forms.
He vibrates as pure energy. He flashes with his internal power of light. Even by name, he is Taijasa ( brilliance), famous in the Upanishads. Cf.: “While in dream, he is awake internally, enjoys divine happiness other than the worldly one, and is known as Taijasa” (Mand. Up. 4). He is in the navel region within the body; externally, he is in the mid-air. "From navel, midair was born" (Rg. X-90-14). He supports this visible body. He belongs to Rudra, who is the father of Maruts and who is the very form of life.
पष्ठी ऋक् ।
अयं बहिर्धाऽन्तर्धा च समापृतः सन्नात्मा सोऽमृतः प्रचेतनो नित्यम् || मात्रायाः परः स ईशानो विश्वस्य
विश्वमेवाधि प्रतीदं विश्वरूपः ॥ ६ ॥ पदपाठः - अयम् । बहिःऽधा । अन्तःऽधा । च । सम् । आऽपृतः ।
सन् । आत्मा । सः । अमृतः । प्रऽचेतनः । नित्यम् ।। मात्रायाः। परः। सः। ईशानः । विश्वस्य । विश्वम् । एव । अधि । प्रति । इदं । विश्वऽरूपः ॥
This soul which pervades everything and all bodies externally and internally, is Atmā the imperishable, eternal, pure energy. He is beyond all measurement. He is the ruler of the whole universe. He is everywhere in this universe as the universe is within him.