________________
294
छन्दोदर्शनम् अथ पञ्चमेऽनुवाके तृतीयं आत्मसूक्तम् ।
अनुवाकः ५ । सूक्तम् ३ | ऋचः १-१४ । आत्मा । यो दिव्यो महस्वान् चतुर्दश, दैवरातो वैश्वामित्रः, आत्मा, त्रिष्टुप् | Now this the Atma Sukta, Third in the Fifth Anuvaka
Section V: Hymn 3: Riks 1-14- ATMA This Hymn beginning with “Yo divyo mahasvăn” contains fourteen Ķks. Daivarāta Vaiśvāmitra is the Ķshi. Atmā is the god and Trishțup is the metre.
अथ प्रथमा ऋक् । यो दिव्यो महस्वानेकः सन् ऋषियो विश्वषामृषीणां यो महीयान् ॥ य इदं विश्व संविदाऽभिचष्टे
स सत्योऽयममृतो विश्ववेदाः ॥ १ ॥ पदपाठ' - यः । दिव्यः । महस्वान् । यः । एकः । सन् । ऋषिः ।
यः। विश्वेषाम् । ऋषीणाम् । यः। महीयान् ॥ यः । इदम् । विश्वम् । सम्ऽविदा । आभऽचष्टे ।
सः । सत्यः । अयम् । अमृतः । विश्वऽवेदाः॥ He is indeed a radiant One. He is one (without a second) only. He is the seer of all the seers. He perceives this universe with the power of consciousness. He is the truth, he is immortal and omniscient.
अन्वयभाष्यम् । य: परमः पुरुषः दिव्यः [लोकस्थोऽपि परोक्षतया प्रसिद्धः महस्वान् तेजस्वी एकः मुख्यः एकाकी च सन् सदात्मा ऋषिः द्रष्टा, यश्च विश्वेषां च ऋषीणां सर्वेषामपि द्रष्टृणां महीयान् ऋषि: साक्षिभूतः अत्यन्तं पूज्य: महत्तमः अस्ति, यश्च विदा ज्ञानेन इदं विश्वं
अभितः व्याप्तः सन् पश्यति, सोऽयं अन्तरात्मा सत्यः नित्यसिद्धः अमृतात्मा विश्ववेत्ता च स्वयं भवतीति ॥
COMMENTARY-SUMMARY TRANSLATION He is Purusha, the supreme person. He is known though he is invisible. He is the seer of all seers. He is the eternal witness. He is the greatest of all worshipful beings. He pervades this universe and sees it. This inner soul is the truth, ever evident, ever immortal and omniscient.