________________
छन्दोदर्शनम
293
पदपाठः - अयम् । प्रऽजानन् । अजन्यः । सन् । अमर्त्यः ।
अयम् । विश्वऽथा । राजते । अन्तरिति । यः । एकः ॥ अयम् । स्वऽराट् । सम्ऽराट् । विराट् । विऽभुः । प्रभुः । अयम् । सत्यः । अयम् । अमृतः । विश्वऽवेदाः ।
अन्वयभाष्यम्। अयं मन्त्रः पञ्चमेऽनुवाके प्रथमे सूक्ते नवमः पूर्वं व्याख्यातः ॥
COMMENTARY-SUMMARY TRANSLATION This mantra occurs as the ninth of the first hymn in the fifth Section and is translated and commented upon there.
दशमी ऋक् । तत् ते भगवन् इन्द्र बृहस्पते । संविदा तपस्यन् अनु तुरीयम् || पदं पश्यामि दर्शतं परीतं
तत् परमं ज्योतिर्विश्वस्य दर्शयत् ॥ १० ॥ पदपाठः - तत् । ते । भगवन् । इन्द्र । बृहस्पते ।
सम्ऽविदा । तपस्यन् । अनु । तुरीयम् ॥ पदम् । पश्यामि । दर्शतम् । पर। इतम् । तत् । परमम् । ज्योतिः । विश्वस्य । दर्शयत् ॥
अन्वयभाष्यम् । अयं मन्त्रोऽपि पूर्वस्मिन् सूक्ते व्याख्यातः ॥ COMMENTARY-SUMMARY TRANSLATION
This mantra occurs as the tenth of the first hymn in the fifth Section and is already translated and commented upon there.
|| इति पञ्चमेऽनुवाके द्वितीयं आत्मसूक्तम् समाप्तम् || Thus ends the Second Hymn in the Fifth Section