________________
278
छन्दोदर्शनम
all-wise. So, with his Vak in the form of Veda, he proclaims the truth experienced by him.
अष्टमी ऋक् । अयं चिद् विश्वमभ्यश्नोति चितिभिविदा कामैन कर्मणाऽश्नाति भूतिम् ॥ अयं संविदाऽभि चष्टे विश्वमेत
दमृतोऽस्मिन् अनश्नन् भूम्ना राजते ॥ ८ ॥ पदपाठः - अयम् । चित् । विश्वम् । अभि । अश्नोति । चितिऽभिः ।
विदा । कामैन । कर्मणा । अश्नाति । भूतिम् ॥ अयम् । सम्ऽविदा । अभि । चष्टे । विश्वम् । एतत् । अमृतः । अस्मिन् । अनश्नन् । भूम्नां । राजते ।।
This soul, indeed, pervades the universe by the powers of consciousness. With the help of the power of knowledge, will, and action he enjoys the glory of this universe. He, this ( soul ) through the power of knowledge, witnesses the whole universe. But, without being affected by any enjoyment, he shines with splendour as an immortal.
अन्वयभाष्यम्। अयं चित् अयमेव प्रसिद्धः सर्वेषामपि अपरोक्षानुभूतिसिद्धः आत्मा चित्तिभिः चेतनात्मिकाभिः संविद् -इच्छा-क्रियास्वरूपाभिः स्वशक्तिभि: विश्वं इदं अभितः सर्वत्र अश्नोति व्याप्नोति, तथाव्याप्त्या भूतिं तां विश्वविभूतिं अश्नाति उपभुनक्ति, सोऽयमेव संविदा सम्यग्ज्ञानेन पूर्णः सन् एतद् विश्वं अभिचष्टे स्वयं साक्षिरूपः सन् प्रतिपश्यति, प्रत्यगात्मसत्त्वेन द्रष्तृत्वमात्रेण प्रतितिष्ठतीति भावः ॥
तथा अवस्थितः अयं आत्मा अस्मिन् विश्वस्मिन् भूते भुवने शरीरे च अमृतः दिव्यभावेन आविर्भूतस्वरूपतत्त्वानुभावेन अमृतात्मा नित्यमुक्तः अनश्नन् व्याप्ति विषयप्रवृत्ति-तदुपभोगादिवृत्तिरहितः सन् भूत्या नित्यसिद्धया पारमैश्वर्यादिसत्तामात्रया राजते प्रकाशते, तत्सामरस्ययोगेन परमानन्दरसपूर्णन स्वयमेव सम्राजते इति ||
अस्मिन् अर्थ अत्र “द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ॥ तयो